Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२७३
मूलं-३० सुरम्मा इति' अस्य व्याख्या।
इह प्रायो वृक्षाणां मध्यमे वयसि वर्तमानानि पत्राणि कृष्णानि भवन्ति ततस्तद्योगात् वनखण्डाअपि कृष्णाः, न चोपचारमात्रात्ते कृष्णा इति व्यपदिश्यन्ते किन्तु तथा प्रतिभासनात्, तथा चाह- कृष्णावभासा' यावति भागे कृष्मावभासपत्राणि सन्ति तावति भागे तेवनखण्डाः कृष्णा अवभासन्ते, ततः कृष्णोऽवभासो येषांतेकृष्मावभासा इति,तता हरितत्वमतिक्रान्तानि कृष्णत्वमसंप्राप्तानि पत्राणि नीलानि तद्योगाद्वनखण्डा अपि नीलाः, न चैतदुपचारमात्रेणोच्यते किन्तु तथावभासात्, तथा चाहनीलावभासाः, समासःप्राग्वत्, यौवनेतान्येव पत्राणि किसलयत्वं रक्तत्वंचातिक्रान्तानि ईषत्हरितालाभानिपाण्डूनिसन्ति हरितानीतिव्यपदिश्यन्ते, ततस्तद्योगात् वनखण्डा अपिहरिताः,नचैतदुपचारमात्रादुच्यते, किन्तुतथाप्रतिभासात्, तथा चाह-हरितावभासाः, तथा बाल्यादतिक्रान्तानि वृक्षाणां पत्राणि शीतानि भवन्ति ततस्तद्योगादनखण्डा अपि शीता इत्युक्ताः,नचन ते गुणतस्तथा किन्तु तथैव, तथाचाह-शीतावभासाः,अधोभागवर्तिनां वैमानिकदेवानां देवीनां तद्योगशीतवातसंस्पर्शतः ते शीता वनखण्डा अवभासन्ते इति ।
तथा एते कृष्णनीलहरितवर्णा यथा स्वस्मिन् स्वरूपे अत्यक्ते स्निग्धा भष्यन्ते तीव्राश्च ततः तद्योगात्वनखण्डाअपि स्निग्धाः तीव्राश्चइत्युक्ताः, नचैतदुपचारमात्रंकिन्तु तथावभासोऽप्यस्तिततउक्तं-स्निग्धावभासास्तीव्रावभासा इति, इहावभासभ्रान्तोऽपि भवति यथा मरुमरीचिकासु जलावभासस्ततो नावभासमात्रोपदर्शनेन यथावस्थितं वरतुस्वरूपं वर्णितं भवति किन्तु ततास्वरूपप्रतिपादनेन, ततः कृष्णत्वादीनां तथास्वरूपप्रतिपादनार्थमनुवादपुरस्सरं विशेषणान्तरमाह-'किण्हा किण्हच्छाया' इत्यादि।
__कृष्णा वनखण्डः, कुत इत्याह-कृष्णच्छायाः 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायोदर्शन मितिवचनात् हेतौ प्रथमा, ततोऽयमर्थः-यस्मात्कृष्णाछाया-आकरः सर्वाविसंवादितया तेषां तस्मात् कृष्णाः, एतदुक्तं भवति-सविसंवादितया तत्र कृष्ण आकार उपलभ्यते, नच प्रान्तावभाससंपादितसत्ताकः सर्वाविसंवादी भवति, ततस्तत्ववृत्यातेकृष्णानभ्रान्तावभासमात्रव्यवस्थापिता इति, एवं नीला नीलच्छाया इत्याद्यपि भावनीयं, नवरं शीताः शीतच्छाया इत्यत्र छायाशब्द आतपप्रतिपक्षवस्तुवाची द्रष्टव्यः।
_ 'घनकडितडियच्छाया' इति इह शरीरस्य मध्यभागे कटिस्ततोऽन्यस्यापि मध्यभागः कटिरिव कटिरित्युच्यते, कटिस्तटमिव कटितटंघना अन्योऽन्यशाखाप्रशाखानुप्रदेशतो निविडा कडितटे-मध्यभागेछाया येषांतेतथा, मध्यभागे निविडतरच्छाया इत्यर्थ, अत एव रम्यो-रमणीयः तथा महान् जलभारावनतप्रावृटकालभावी यो मेघनिकुरुम्बो-मेघसमूहस्तं भूता-गुणैः प्राप्ता महामेघनिकुरुंबभूताः, महामेघवृन्दोपमा इत्यर्थः।।
'ते णं पायवा' इत्यादि, अशोकवरपादपपरिवारभूतपरागुक्ततिलकादिवृक्षवर्णनवत परिभावनीयं, नवरं 'सुयबरहिणमयणसलागा' इत्यादि विशेषणमत्रोपमयाभावनीयं अनेगसगडरहजाणे' त्यादि तदाकारभावतः॥
मू. (३१) तेसिं णं वनसंडाणं अंतो बहुसमरमणिज्जा भूमिभागा, से जहा नामए [818]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184