Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२७२
राजप्रश्नीयउपाङ्गसूत्रम्-३० हंसग: ६ पुलकैः ७ सौगन्धिकैः ८ज्योतीरसैः ९ अझैः १० अनैः११ रजतैः १२ अञ्जनपुलकैः १३ जातरूपैः १४ स्फटिकैरितितपरिग्रहः १५ षोडशै रिष्टैः १६ तेसिण मित्यादि, तेषां द्वाराणां प्रत्येकमुपरि अष्टौ अष्टौ स्वस्तिकादीनि मङ्गलकानि इत्यादि यानविमानतोरणवत्तावद्वाच्यं यावद् बहवः सहस्रपत्रहस्तका इति, अतऊर्ध्वं केषुचित् पुस्तकान्तरेष्वेवं पाठः ‘एवमेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारि दारसहस्सा भवंतीति मक्खाय'मिति सुगमं । ___'सूरियाभस्सण मित्यादि सूर्याभस्य विमानस्य चतुर्दिशं-चतम्रदिशः समाहृताश्श्रुतर्दिक तस्मिन्चतुर्दिशिचतसृषुदिक्षु पञ्चपञ्चयोजनशतानि अहाबाए' इति बाधनंबाधआक्रमणमित्यर्थः न बाधा अबाधा-अनाक्रमणं तस्यामबाधायां कृत्वेति गम्यते, अपान्तरालं मुक्त्वेति भावः, चत्वारो वनखण्डाः प्रज्ञप्ताः, अनेकजातीयानामतुतमानां महीरुहां समूहो वनखण्डः, उक्तञ्च जीवाभिगमचूर्णी-'अनेगजाईहिं उत्तमेहिं रुक्खेहिं वनसंडे इति, 'तद्यथे त्यादिनातानेव वनखण्डान् नामतोदिग्भेदतश्चदर्शयति,अशोकवृक्षप्रधानंवनमशोकवनमेवंसप्तपर्णवनंचम्पकवनंचूतवनमपि भावनीयं, 'पुरच्छिमेण' मित्यादि पाठसिद्धं, अत्र संग्रहणिगाथा॥१॥ 'पुब्वेण असोगवनं दाहिणतो हइ सत्तिवण्णवनं ।
अवरेणंचंपकवनं चूयवनं उत्तरे पासे ।। 'तेण'मित्यादि,तेच वनखण्डाः सातिरेकानि अर्द्धत्रयोदशानि-सानि द्वादश योजनशतसहस्राणि (आयामतः) पञ्चयोजनशतानि विष्कम्भतः प्रत्येकं २ प्राकारपरिक्षिप्ताः, पुनः कथंभू- तास्ते वनखण्डा ? इत्याह-'किण्हा किण्होभासा जाव पडिमोयणा सुरम्मा' इति यावत्करणादेवं परिपूर्ण पाठः सूचितो-नीला नीलोभासा हरिया हरियोभासा सीया सीयोभासा निद्धा निद्धोभासा तिव्वा तिव्वोभासा किण्हा किण्हच्छाया नीला नीलच्छायाहरिया हरियच्छाया सीया सीयच्छाया निद्धा निद्धच्छाया घणकडियकडिणच्छाया रम्मा महामेहनिकुरुंबभूया।
तेणंपायवा मूलमंतो कंदमंतोखंधमंतो तयमंतो पवालमंतोपत्तमंतो पुप्फमंतोबीयमंतो फलमंतो अनुपुव्वसुजायरुइलवट्टपरिणया एगखंधाअनेगसाहप्पसाहविडिमा अनेगनरवामप्पसारियअगेज्झघणविपुलवट्टखंधी अच्छिद्दपत्ताअविरलपत्ता अवाइणपत्ताअनीइयप्तता निद्धयजरढपंडुपत्ता नवहरियभिसंतपत्तभारंधयारगंभीरदरिसणिज्जाउवनिग्गयवरतरुणपत्तपल्लवकोमलउज्जलचलंत किसलयकुसुमपवालल्लवकुरग्गसिहरा निचं कुसुमिया निनं मउलिया निचं लवइया निच्चं धवइया निच्चं गुलइया निचं गोच्छिया निचं जमलिया निच्चं जुयलिया निच्चं विणमिया पणमिया निच्चं कुसुमियउलियलवइयथवइयगुलइयगोच्छियजमलियजुवलियजुवलियविणमियपणमियसुविभत्तपडिमंजरिवडंसयधरा सुयबरहिणमयणसलागाकोइलकोरकभिंगारककोंडलजीवंजीवकनंदीमुखकबिंजलपिंगलक्खगकारंडचक्कवागकलहंससारसअनेगसउणमिहुवियरियसद्दइयम हुरसरनाइयसंपिडियदरियभमरमहुयरिमहकरपरिलेंतछप्पयुसुमासवलोलमहुरगुमगुमंतगुंजंतदे सभागा अभितरपुप्फफलवाहिरपत्तोच्छन्ना पुत्तेहि य पुष्फेहि य उवच्छन्नपलिच्छन्ना नीरोगका मउफासु अकंटगा नानाविहगुच्छगुम्ममंडवगोवसहियाविचित्तसुहुकेउभूया वाविपुक्खरणिदीहियासु य सुनिवेसियरम्मजालधरगा पिंडिमनिहारिमसुगंधिसुसुरभीमनहरंच गंधद्धणि मुयंता सुहकेऊ केउबहुला अनेगसगडरहजाणजुग्गगिल्लिथिल्लसीयसंदमाणीपडिमोयगा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184