Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं-२७
२६१
___मुभयतस्तिर्यक् स्थाप्यमाना वंशाः कवेल्लुकानि प्रतीतानि 'रययामईओ पट्टिआओ' इति रजतमय्यः पट्टिका-वंशानामुपरि कम्बास्थानीयाः 'जायरूवमईओ ओहाडणीयो' जातरूप-सवर्णविशेष-स्तन्मय्यः 'ओहाडणीओ अवघाटिन्यःआच्छादनहेतुकम्बोपरिस्थ्याप्यमान महाप्रमाणी-कलिञ्चस्थानीयाः 'वयरामईओ उवरिपुञ्छणाओ' इति वज्रमय्यो-वज्ररत्लात्मिका अवघाटनी- नामुपरि पुज्छन्यो-निविडतराच्छादनहेतुश्लक्ष्णतरतृणविशेषस्थानीयाः उक्तं च जीवाभिगम- मूलटीकाकारेण ।
“ओहाडणाग्रहणं महत्क्षुल्लकंचपुञ्छनाइति" 'सव्वसेयरययामयाच्छायणे' इति सर्वश्वेतं रजतमयं पुञ्छनीनामुपरि कवेल्लाकानामध आच्छादनं 'अङ्कमयकणगकूडतवणिज्जथूभियागा' अङ्कमयानि बाहुल्येनाङ्करलमयानि पक्षरबाह्यादीनामङ्करलात्मकत्वात्कनकानि-कनकमयानि कूटानि-महान्ति शिखराणि येषां तानी कनककूटानि तप नीयानि-तपनीयस्तूपिकानि, ततः पदत्रयस्यापि कर्मधारयः, एतेन यत् प्राक् सामान्येन उत्क्षिप्तं 'सेयावरकमगथूभियागा' इति तदेव प्रपञ्चतो भावितमिति, सम्प्रति तदेव श्वेतत्वमुपसंहारव्याजेन भूय उपदर्शयति-सेयाश्वेतानि, श्वेतत्वमेवोपमया द्रढयति । _ 'संखतलविमलनिम्मलदघिघणगोखीरफेणरययनिगरप्पगासा' इति विगतं मलं विमलं यत्शयतलं-शङ्खस्योपरितनोभागो यश्चनिर्मलोदधिधनः-धनीभूतंदधिगोक्षीरफेनोरजतनिकरश्च तद्वत् प्रकाशः-प्रतिभासो येषां तानि तथा 'तिलगरयणद्धचंदचित्ता' इति तिलकरत्लानिपुण्डविशे,स्तैरर्द्धचन्द्रैश्च चित्राणि-नानारूपाणि तिलकरत्नार्द्धचन्द्रचित्राण, कवचित् ‘सञ्जतलविमलनिम्नलदहिघणगोखीरफेणरययनियरप्पगासद्धचंदचित्ताई' इति पाठः, तत्र पूर्ववत् पृथक् पृथक् व्युत्पत्तिं कृत्वा पश्चात् पदद्वयस्य २ कर्मधारयः। ___'नानामणिदामालंकिया' इति नानामणयो-नानामणिमयानि दामानि-मालास्तैरलकृतानि नानामणिदामालङकृतानि अन्तर्बहिश्च श्लक्ष्णानि–श्लक्ष्णपुद्गलस्कन्धनिर्मापितानि 'तवणिज्जावालुयपत्थडा' इति तपनीयाः-तपनीयमय्यो या वालुका:-सिकतास्तासां प्रस्तट:प्रस्तरोयेषुतानितथा सुहफासा' इति सुखः-सुखहेतुःस्पर्शो येषुतानि सुखस्पर्शानि सश्रीकरूपाणि प्रासादीयानीत्यादि प्राग्वत्।
मू. (२८) तेसिणंदाराणं उभओ पासे दुहओ निसीहियाए सोलस २ चंदनकलसपरिवाडीओपन्नत्ताओ, तेणं चंदनकलसावरकमलपइट्टाणा सुरभिवरवारिपडिपुन्नाचंदेनकयचच्चागा आविद्धकंठेगुणा पउमुप्पलपिहाणा सब्बरयणामया अच्छाजाव पडिरूवा महया २ इंदकुंभसमाणा पन्नत्ता समणाउसो!, तेसिणंदाराणं उभओ पासेदुहओणसीहियाए सोलस २ नागदंतपरिवाडीओ पन्नत्ताओ।
ते णं नागदंता मुत्ताजालंतरुसियहेमजालगवकखजालखिंखिणी(घंटा)जालपरिखित्ता अभुग्गया अभिनिसिट्ठा तिरियसुसंपग्गहिया अहेपनगद्धरूपन्नगद्धसंठाणसंठिया सव्ववयरामया अच्छा जाव पडिरूवा महया महया गयदंतसमाणा पन्नता समणाउसो!।
तेसुणं नागदंतएसु बहवे किण्हसुत्तबद्धवट्टवग्धारितमल्लदामकलावा नील० लोहित० हालिद्द० सुक्किलसुत्तवट्टवग्घारितमल्लदामकलावा, तेणंदामातवणिज्जलंबूसगा सुवनयरमंडियगा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184