________________
मूलं-२७
२६१
___मुभयतस्तिर्यक् स्थाप्यमाना वंशाः कवेल्लुकानि प्रतीतानि 'रययामईओ पट्टिआओ' इति रजतमय्यः पट्टिका-वंशानामुपरि कम्बास्थानीयाः 'जायरूवमईओ ओहाडणीयो' जातरूप-सवर्णविशेष-स्तन्मय्यः 'ओहाडणीओ अवघाटिन्यःआच्छादनहेतुकम्बोपरिस्थ्याप्यमान महाप्रमाणी-कलिञ्चस्थानीयाः 'वयरामईओ उवरिपुञ्छणाओ' इति वज्रमय्यो-वज्ररत्लात्मिका अवघाटनी- नामुपरि पुज्छन्यो-निविडतराच्छादनहेतुश्लक्ष्णतरतृणविशेषस्थानीयाः उक्तं च जीवाभिगम- मूलटीकाकारेण ।
“ओहाडणाग्रहणं महत्क्षुल्लकंचपुञ्छनाइति" 'सव्वसेयरययामयाच्छायणे' इति सर्वश्वेतं रजतमयं पुञ्छनीनामुपरि कवेल्लाकानामध आच्छादनं 'अङ्कमयकणगकूडतवणिज्जथूभियागा' अङ्कमयानि बाहुल्येनाङ्करलमयानि पक्षरबाह्यादीनामङ्करलात्मकत्वात्कनकानि-कनकमयानि कूटानि-महान्ति शिखराणि येषां तानी कनककूटानि तप नीयानि-तपनीयस्तूपिकानि, ततः पदत्रयस्यापि कर्मधारयः, एतेन यत् प्राक् सामान्येन उत्क्षिप्तं 'सेयावरकमगथूभियागा' इति तदेव प्रपञ्चतो भावितमिति, सम्प्रति तदेव श्वेतत्वमुपसंहारव्याजेन भूय उपदर्शयति-सेयाश्वेतानि, श्वेतत्वमेवोपमया द्रढयति । _ 'संखतलविमलनिम्मलदघिघणगोखीरफेणरययनिगरप्पगासा' इति विगतं मलं विमलं यत्शयतलं-शङ्खस्योपरितनोभागो यश्चनिर्मलोदधिधनः-धनीभूतंदधिगोक्षीरफेनोरजतनिकरश्च तद्वत् प्रकाशः-प्रतिभासो येषां तानि तथा 'तिलगरयणद्धचंदचित्ता' इति तिलकरत्लानिपुण्डविशे,स्तैरर्द्धचन्द्रैश्च चित्राणि-नानारूपाणि तिलकरत्नार्द्धचन्द्रचित्राण, कवचित् ‘सञ्जतलविमलनिम्नलदहिघणगोखीरफेणरययनियरप्पगासद्धचंदचित्ताई' इति पाठः, तत्र पूर्ववत् पृथक् पृथक् व्युत्पत्तिं कृत्वा पश्चात् पदद्वयस्य २ कर्मधारयः। ___'नानामणिदामालंकिया' इति नानामणयो-नानामणिमयानि दामानि-मालास्तैरलकृतानि नानामणिदामालङकृतानि अन्तर्बहिश्च श्लक्ष्णानि–श्लक्ष्णपुद्गलस्कन्धनिर्मापितानि 'तवणिज्जावालुयपत्थडा' इति तपनीयाः-तपनीयमय्यो या वालुका:-सिकतास्तासां प्रस्तट:प्रस्तरोयेषुतानितथा सुहफासा' इति सुखः-सुखहेतुःस्पर्शो येषुतानि सुखस्पर्शानि सश्रीकरूपाणि प्रासादीयानीत्यादि प्राग्वत्।
मू. (२८) तेसिणंदाराणं उभओ पासे दुहओ निसीहियाए सोलस २ चंदनकलसपरिवाडीओपन्नत्ताओ, तेणं चंदनकलसावरकमलपइट्टाणा सुरभिवरवारिपडिपुन्नाचंदेनकयचच्चागा आविद्धकंठेगुणा पउमुप्पलपिहाणा सब्बरयणामया अच्छाजाव पडिरूवा महया २ इंदकुंभसमाणा पन्नत्ता समणाउसो!, तेसिणंदाराणं उभओ पासेदुहओणसीहियाए सोलस २ नागदंतपरिवाडीओ पन्नत्ताओ।
ते णं नागदंता मुत्ताजालंतरुसियहेमजालगवकखजालखिंखिणी(घंटा)जालपरिखित्ता अभुग्गया अभिनिसिट्ठा तिरियसुसंपग्गहिया अहेपनगद्धरूपन्नगद्धसंठाणसंठिया सव्ववयरामया अच्छा जाव पडिरूवा महया महया गयदंतसमाणा पन्नता समणाउसो!।
तेसुणं नागदंतएसु बहवे किण्हसुत्तबद्धवट्टवग्धारितमल्लदामकलावा नील० लोहित० हालिद्द० सुक्किलसुत्तवट्टवग्घारितमल्लदामकलावा, तेणंदामातवणिज्जलंबूसगा सुवनयरमंडियगा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org