________________
२६२
राजप्रश्नीयउपाङ्गसूत्रम् - २८
जाव कन्नमणनिव्युत्तिकेणं सद्देणं ते पदसे सव्वओ समंता आपूरेमाणा २ सिरीए अईव २ उवसोभेमाणा चिट्ठति ।
तेसिणं नागदंताणं उवरि अन्नाओ सोलस सोलस नागदंतपरिवाडीओ पं०, ते णं नागदंता तं चेव जाव महता २ गयदंतसमाणा पन्नत्ता समणाउसो ! तेसु णं नागदंतएसु बहवे रययामया सिकगा पन्नत्ता, तेसु णं रययामएसु सिक्कएसु बहवे वेरुलियामईओ घूवघडीओ पं०, ताओ णं घूवघडीओ कालगुरुपवरकुंदुरुक्कतुरुक्क घूवमधमधंतगंधुद्धयाभिरामाओ सुगंधवरगंधियातो गंधवट्टिभूयाओ ओरालेणं मणुन्नेणं मनहरेणं घाणमणनिव्वुइकरेणं गंधेणं ते पदेसे सव्वओ समंता जाव चिट्ठति ।
तेसि णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस सोलस सालभंजियापरिवाडीओ पन्नत्ताओ, ताओणं सालभंजियाओ लीलट्ठियाओ सुपइट्टियाओ सुअलंकियाओ नानाविहरागवसणाओ नानामल्लपिणद्धाओ मुट्ठिगिज्झसुमज्झाओ आमेलगजमलजुयलवट्टियअब्भुन्नयपीणरइयसंठियपीवरपओहराओ रत्तावंगाओ असियकेसीओ मिउविसयपसत्थलक्खणसंवेल्लियग्गसिरयाओ ।
ईसिं असोगवरपायवसमुट्ठियाओ वामहत्थग्गहियग्गसालाओ ईसिं अद्धच्छिकडक्खचिट्ठिएणं लूसमाणीओ विव चक्खुल्लोयणलेसेहिं अन्नमन्नं खेज्जमाणिओ (विव) पुढविपरिणामाओ सासयभावमुवगयाओ चन्दाननाओ चंदविलासिणीओ चंदद्धसमणिडालाओ चंदाहियसोमदंसणाओ उक्क (विव उज्जोवेमाणाओ ) विज्जुघणमिरियसूरदिप्पंततेयअहिययरसन्निकासाओ सिंगारागारचारुवेसाओ पासा वेमाणाओ ) विजुघणमिरियसूरदिप्पंततेय अहिययरसन्निकासाओ सिंगारागारचारुवेसाओ पासा० दरसि० (पडि० अभि०) चिट्ठति ।
वृ. तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैषेधिकाभावेन 'दुहतो' इति द्विघातो द्विप्रकारायां नैषेधिक्यां, नैषेधिकीनिषीदनस्थानं, आह च जीवाभिगममूलटीकाकृत - "नैषेधिकी निषीदनस्थान' मिति, प्रत्येकं षोडश २ (कलश) परिपाटयः प्रज्ञप्ताः, तेच चन्दनकलशा 'वरकमलपइट्ठाणा' इति वरं प्रधानं यत्कमलं तत् प्रतिष्ठानम् - आधारो येषां ते वरकमलप्रतिष्ठानाः, तथा सुरभिवरवारिप्रतिपूर्णाश्चन्दनकृतचर्चाकाः - चन्दनकृतोपरागाः 'आविद्धकण्ठेगुणा' इति आविद्धः - आरोपितः कण्ठेगुणोः रक्तसूत्ररूपो येषां ते आविद्धकण्ठेगुणाः, कण्ठेकालवत् सप्तम्या अलुक्, 'परमुप्पलपिहाणा' इति पद्ममुत्पलं च यथायोगं पिधानं येषां ते पद्मोत्पलपिधानाः 'सव्वरयणामया अच्छा सहा लम्हा' इत्यादि यावत् ।
'पडिरूवगा' इति विशेषणकदम्बकं प्राग्वत् 'महया' इति अतिशयेन महान्तः कुम्भानामिन्द्र इन्द्रकुम्भो राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः महांश्चासौ इन्द्रकुम्भश्च तस्य समाना महेन्द्रकुम्भसमाना:- महाकलशप्रमाणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् । 'तेसिणं दाराण' मिति तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन या द्विधा नैषेधिकी तस्यां प्रत्येकं षोडश षोडश नागदन्तपरिपाटयः प्रज्ञप्ताः, नागदन्ता -अङ्कुटकाः, ते च नागदन्ता 'मुत्तजालंतरुसियहेमजालगवकखजालखिखिणि (घंटा) जालपरिखित्ता' इति मुक्ताजालानामन्तरेषु यानि उत्सृतानि - लम्बमानानि हेमजालानि - सुवर्णमयदामसमूहा यानि च गवाक्षजालानिग -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org