________________
मूलं-२८
२६३ वाक्षाकृतिरत्नविशेषमालासमूहा यानिच किङ्किणिघटाजालानि-शुत्रघण्टासमूहास्तैः परित्रिप्ताः -सर्वतो व्याप्ताः ‘अब्भुग्गया' इति अभिमुखमुद्गताः अग्रिमभागे मनाक् उन्नता इति भावः 'अभिनिसिट्टा' इति अभिमुखं बहिर्भागाभिमुखं निस्पृष्टा निर्गता अभिनस्पृष्टाः "तिरियसुसंपरिग्गहिया इतितिर्यक् भित्तिप्रदेशैः सुष्टु-अतिशयेन सम्यक्-मनागप्यचलनेनपरिगृहीताः सुसम्परिगृहीताः, 'अहेपन्नगद्धरूवा' इति अधः-एतदेवव्याचष्टे-‘पन्नगार्द्धसंस्थान-संस्थिता' अधःपन्नगार्द्धसंस्थानाः 'सव्ववयरामया' सर्वात्मना वज्रमया 'अच्छा सण्हा' इत्यारभ्य 'जाव पडिरूवा' इति विशेषणजातं प्राग्वत्।
___महया' इति अतिशयेन महान्तो गजदन्तसमाना-गजदन्ताकाराः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! 'तेसु णं नागदंतएसु बहवे किण्हसुतवद्धा' तेषु नागदन्केषु बहवः कृष्णमूत्रवद्धा 'वग्यरिय' इति अवलम्बिता माल्यदामकलापाः-पुष्पमालासमूहा बहवो नीलसूत्रावलम्बितमाल्यदामकापा एवं लोहितहारिद्रशुक्लसूत्रवद्धा अपि वाच्याः । 'ते णं दामा' इत्यादि, तानि दामानि तवणिज्जलंबूसगा' इति तपनीयः-तपनीयमयोलम्बूसगो-दाम्नामग्रिमभागे मण्डनविशेषो येषांतानि तथा, जावलंबूसकानि, 'सुवन्नपयरगसंडिया' इति पार्श्वतः सामस्त्येन सुवर्णप्रतरेणसुवर्णपत्रकेण्णमण्डितानि सुवणप्रतरमाण्डितानि।
नानाविहमणिरयणविविहहारउवसोहियसमुदया' इति नानारूपाणां मणीनां रत्नानांच विविधा-विचित्रवर्णा हारा-अष्टादशसरिका अर्द्धहारा-नवसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा 'जाव सिरीए अईव २ उवसोभेमाणा चिटुंति' इति अत्र यावत्करणादेवं परिपूर्ण पाठो द्रष्टव्यः 'ईसिमण्णोण्णमसंपत्ता पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायएइज्जमाणा पइज्जमाणा पलंबमाणा पझंझमाणा ओरालेण मणुण्णेणं मणहरेणं कण्णमणनिव्वइकरेणं सहेणं ते पएसे सव्वओ समंता आपूरेमाणा २ सिरीए अईव २ उवसोभेमाणा चिटुंति' एतच्च प्रागेव यानविमानवर्णने व्याख्यातमिति न भूयो व्याख्यायते । ___"तेसि णं नागदंताण'मित्यादि, तेषां नागदन्तानामुपरि प्रत्येकमन्याः षोडश षोडश नागदन्तपरिपाटयः प्रज्ञप्ताः ते च नागदन्ता यावत्करणात् 'मुत्तजालंतरुसियहेमजालववखजालसिंखिणिघंटाजालपरिखित्ता' इत्यादि प्रागुक्तं सर्वं द्रष्टव्यं यावत् गजदन्तसमानाः प्रज्ञप्ता हे श्रमण! हेआयुष्मन्! 'तेसुणंनागदंतए ।इत्यादि, तेषुनागदन्तकुषेबहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि, तेषु वररजतमयेषु सिक्ककेषु बहवो-बह्रयो वैडूर्यमय्य वैडूर्यरलात्मिका घूपघटिकाः 'कालागुरुपवरकंकुदुरुक्कतुरुक्कघूवमघमघते'त्यादि प्रगात नवरं 'घाणमणनिव्वुइकरेण मिति घ्राणेन्द्रियमनोनिवृतिकरण ।
___'तेसि ण'मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनषेधिकोभावेन द्विघातो-द्विप्रकारायांनषेधिक्यां षोडश षोडशशालभञ्जिकापरिपाटयःप्रज्ञप्ताः, ताश्चशालभञ्जिका लीलया-ललिताङ्गनिवेशरूपयास्थितालीलास्थिताः, 'सुपइट्ठियाओ' इतिसुमनोज्ञतयाप्रतिष्ठिताः सुप्रतिष्ठिताः 'सुअलंकियाओ' सुठु-अतिशयेन रमणीयतया अलङ्कृताः स्वलकृताः 'नानाविहरागवसणाओ' इति नानाविधोनानाप्रकारो रागो येषां तानि नानविधरागामि तानि वसनानि-वस्त्राणि यासांतास्तथा 'नानामल्लपिनद्धाओ' इति नानारूपाणि माल्यानि-पुष्पाणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org