Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 67
________________ २५२ राजप्रश्नीयउपाङ्गसूत्रम्-२४ द्वितीयं नाट्यविधिमुपदर्शयन्ति २। तदनन्तरं तृतीयं नाट्यविधिमुपदर्शयितु भूयस्तथैव समवसरणादिकं कुर्वन्ति, एवं समवसरणादिकणविधिरेकैकस्मिन्नाट्यविधौ प्रत्येकं २ तावद्वक्तव्यो यावद्देवरमणे पवत्ते यावि स्था इति तत ईहामृगऋषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्तिचित्रं ना तृतीयं दिव्यं नाट्यविधिमुपदर्शयन्ति ३, तदनन्तरं भूयोऽपि समवसरगादिविधिकरणानन्तरमेकतोचकं-एकतश्चक्रवालं द्विधातश्चक्रवालंचक्रार्द्धचक्रवालं नाम चतुर्थं दिव्यं नाट्यविधिमुपदर्शयन्ति ४ । तदनन्तरमुक्तविधिपुरस्सरंचन्द्रवलिप्रविभक्ति सूर्यावलिप्रविभक्ति वलयावलिप्रविभक्ति हंसावलिप्रविभक्ति एकावलिप्रविभक्ति तारावलिप्रविभक्ति मुक्तावलिप्रविभक्ति कनकावलिप्रविभक्ति रत्नावलिप्रविभक्तयभिनयात्मकमावलिप्रविभक्ति नाम पञ्चमं नाट्यविधिमुपदर्शयन्ति ५तदनन्तरमुक्तक्रमेण चन्द्रोद्गमप्रविभक्तिसूर्योद्गमप्रविभक्तियुक्तमुद्गमनोद्गमनप्रविभक्तिनामषष्ठंनाट्विधिमुपदर्शयन्ति तत्उक्तप्रकारेण चन्द्रगमनप्रविभक्तिसूर्यागमनप्रविभक्तियुक्तमावरगावरणप्रविभकिसतनामकमष्टमं नाट्यविधि ८। तत उक्तक्रमेणैव चन्द्रास्तमयनप्रविभक्तिसूर्यास्तमयनप्रविभक्तियुक्तमस्तमयनप्रविभक्तिनामकं नवमं नाट्यविधिं ९ तत उक्तप्रकारेण चन्द्रमण्डलप्रविभक्तिसूर्यमण्डलप्रविभक्तिनागमण्डलप्रविभक्तियक्षमण्डलप्रविभक्ति भूतमण्डलप्रिभक्तियुक्तं मण्डलप्रविभक्तिनामंक दशमं दिव्यं नाट्यविधिं १० तदनन्तरं उक्तक्रमेण ऋषभमण्डलप्रविभक्तिसिंहमण्डलप्रविभक्तिहयविलम्बितगजविलम्बितहयविलसितगजविलसितमत्तहयविलसितमत्तगजविल सितमत्तहयविलंबितमत्तगजविलंबितं विलंबिताभिनयं द्रुतविलम्बितंनाम एकादशं नाट्यविधि ११ तदनन्तरं सागरप्रविभक्तिनागरप्रविभक्तिअभिनयात्मकं सागरनागरप्रविभक्तिनाम द्वादशं नाट्यविधिं १२। ततोनन्दाप्रविभक्ति चम्पाप्रविभक्तयात्मकंनन्दाचम्पाप्रिभक्तिनाम त्रयोदशं नाट्यविधि १३ ततो मत्स्याण्डकप्रविभक्तिमकराण्डकप्रविभक्तिजारप्रविभक्तिमारप्रविभक्तियुक्त मत्स्याण्डकमकराण्डकजारमारप्रविभक्तिनाम चतुर्दशं नाट्यविदिध१४ तदनन्तरं क्रमेण क इति ककारप्रविभक्ति, ख इति खकारप्रवि० गइति गकारप्र० घ इति घकारप्र० ङइतिङकारप्रविभक्तिरित्येवं क्रमभाविककारादिप्रविभक्तिअभिनयात्मकं ककारखकारगकारधकारकारप्रविभक्तिनामक पञ्चदशं दिव्यं नाट्यविधिं १५।। एवं चकारछकारजकारझकारझकारप्रविभक्तिक नामकंषोडशं दिव्यं नाट्यविधि १६ टकारठकारडकारढकारणकारप्रविस्तिनमकं सप्तदशं दिव्यं नाट्यविधिं १७ तकारथकारदकारधकारनकारप्रविभक्तिनामंक अष्टादशं नाट्यविधि १८ पकारफकारवकारभकारमकारप्रविभक्तिनामकमेकनोविंशतितमं दिव्यं नाट्यविधिं १९ ततोऽशोकपल्लवप्रविमक्त्याप्रपल्लवप्रविभक्तिजम्बूपल्लवप्रविभक्ति कोशम्बपल्लवप्रतिभक्त्यभिनयात्मकं पल्लप्रविभक्ति नामकं विंशतीतम दिव्यं नाट्यविधि २० । तदनन्तरं पद्मलताप्रविभक्तिनागलताप्रविभक्ति अशोकलताप्रविभक्ति चम्पकलताप्रविभक्तिचूलताप्रिविभक्तिनामकमेकविंशतितमं दिव्यं नाट्यविधि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184