________________
२५२
राजप्रश्नीयउपाङ्गसूत्रम्-२४ द्वितीयं नाट्यविधिमुपदर्शयन्ति २।
तदनन्तरं तृतीयं नाट्यविधिमुपदर्शयितु भूयस्तथैव समवसरणादिकं कुर्वन्ति, एवं समवसरणादिकणविधिरेकैकस्मिन्नाट्यविधौ प्रत्येकं २ तावद्वक्तव्यो यावद्देवरमणे पवत्ते यावि स्था इति तत ईहामृगऋषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्तिचित्रं ना तृतीयं दिव्यं नाट्यविधिमुपदर्शयन्ति ३, तदनन्तरं भूयोऽपि समवसरगादिविधिकरणानन्तरमेकतोचकं-एकतश्चक्रवालं द्विधातश्चक्रवालंचक्रार्द्धचक्रवालं नाम चतुर्थं दिव्यं नाट्यविधिमुपदर्शयन्ति ४ ।
तदनन्तरमुक्तविधिपुरस्सरंचन्द्रवलिप्रविभक्ति सूर्यावलिप्रविभक्ति वलयावलिप्रविभक्ति हंसावलिप्रविभक्ति एकावलिप्रविभक्ति तारावलिप्रविभक्ति मुक्तावलिप्रविभक्ति कनकावलिप्रविभक्ति रत्नावलिप्रविभक्तयभिनयात्मकमावलिप्रविभक्ति नाम पञ्चमं नाट्यविधिमुपदर्शयन्ति ५तदनन्तरमुक्तक्रमेण चन्द्रोद्गमप्रविभक्तिसूर्योद्गमप्रविभक्तियुक्तमुद्गमनोद्गमनप्रविभक्तिनामषष्ठंनाट्विधिमुपदर्शयन्ति तत्उक्तप्रकारेण चन्द्रगमनप्रविभक्तिसूर्यागमनप्रविभक्तियुक्तमावरगावरणप्रविभकिसतनामकमष्टमं नाट्यविधि ८।
तत उक्तक्रमेणैव चन्द्रास्तमयनप्रविभक्तिसूर्यास्तमयनप्रविभक्तियुक्तमस्तमयनप्रविभक्तिनामकं नवमं नाट्यविधिं ९ तत उक्तप्रकारेण चन्द्रमण्डलप्रविभक्तिसूर्यमण्डलप्रविभक्तिनागमण्डलप्रविभक्तियक्षमण्डलप्रविभक्ति भूतमण्डलप्रिभक्तियुक्तं मण्डलप्रविभक्तिनामंक दशमं दिव्यं नाट्यविधिं १० तदनन्तरं उक्तक्रमेण ऋषभमण्डलप्रविभक्तिसिंहमण्डलप्रविभक्तिहयविलम्बितगजविलम्बितहयविलसितगजविलसितमत्तहयविलसितमत्तगजविल सितमत्तहयविलंबितमत्तगजविलंबितं विलंबिताभिनयं द्रुतविलम्बितंनाम एकादशं नाट्यविधि ११ तदनन्तरं सागरप्रविभक्तिनागरप्रविभक्तिअभिनयात्मकं सागरनागरप्रविभक्तिनाम द्वादशं नाट्यविधिं १२।
ततोनन्दाप्रविभक्ति चम्पाप्रविभक्तयात्मकंनन्दाचम्पाप्रिभक्तिनाम त्रयोदशं नाट्यविधि १३ ततो मत्स्याण्डकप्रविभक्तिमकराण्डकप्रविभक्तिजारप्रविभक्तिमारप्रविभक्तियुक्त मत्स्याण्डकमकराण्डकजारमारप्रविभक्तिनाम चतुर्दशं नाट्यविदिध१४ तदनन्तरं क्रमेण क इति ककारप्रविभक्ति, ख इति खकारप्रवि० गइति गकारप्र० घ इति घकारप्र० ङइतिङकारप्रविभक्तिरित्येवं क्रमभाविककारादिप्रविभक्तिअभिनयात्मकं ककारखकारगकारधकारकारप्रविभक्तिनामक पञ्चदशं दिव्यं नाट्यविधिं १५।।
एवं चकारछकारजकारझकारझकारप्रविभक्तिक नामकंषोडशं दिव्यं नाट्यविधि १६ टकारठकारडकारढकारणकारप्रविस्तिनमकं सप्तदशं दिव्यं नाट्यविधिं १७ तकारथकारदकारधकारनकारप्रविभक्तिनामंक अष्टादशं नाट्यविधि १८ पकारफकारवकारभकारमकारप्रविभक्तिनामकमेकनोविंशतितमं दिव्यं नाट्यविधिं १९ ततोऽशोकपल्लवप्रविमक्त्याप्रपल्लवप्रविभक्तिजम्बूपल्लवप्रविभक्ति कोशम्बपल्लवप्रतिभक्त्यभिनयात्मकं पल्लप्रविभक्ति नामकं विंशतीतम दिव्यं नाट्यविधि २० । तदनन्तरं पद्मलताप्रविभक्तिनागलताप्रविभक्ति अशोकलताप्रविभक्ति चम्पकलताप्रविभक्तिचूलताप्रिविभक्तिनामकमेकविंशतितमं दिव्यं नाट्यविधि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org