________________
मूलं-२४
२५१ व नामं दिव्वं नट्टविहिं उवदंसेंति १४ कत्तिककारपविभत्तिं च खत्तिखकारपविभत्तिं च गत्तिगकारपविभत्तिं च पत्तिघकारपविभत्तिं च इतिङकारपविभत्तिं च ककारखकारगकारघकारङकारपविभत्तिं च नामं दिव्वं नट्टविहं उवदंसेति १५/
-एवं चकारवग्गोवि १६ टकारवग्गोवि १७ तकारवग्गोवि १८ पकारवग्गोवि १९ असयपल्लवपविभत्तिं च अंबपल्लवपविभत्तिं च जंबूपल्लवपविभत्तिं च कोसंबपल्लवपविस्ति च पल्लव २ पविभतिंच नामं दिव्वं नट्टविहं उवदंसेंति २० पउमलयापविभत्तिं च जाव सामलयापविभत्तिं च लयालयापविभत्तिं च नामं दिव्वं नट्टविहं उवदंसेंति २१ .
-दुयनाम नट्टविहं उवदंसंति २२ विलंबियं नामं नट्टविहिं २३ दुयिलंबियं नामं नट्टविहिं २४ अंचियं २५ रिभियं २६ अंचियरिभियं २७ आरभडं २८ भसोलं २९ आरभडभसोलं ३० उप्पयनिवयपत्तं संकुचियं पसारियं रया रइयभंतसंमंतणामं दिव्वं नट्टविहिं उवदंसेति ३१।।
-तएणं ते बहवे देवकुमारा य देवकुमारीयाओ य समामेव समोसरणं करेंति जाव दिव्वे देवरमणे पवत्ते यावि होत्था तए णं ते बहवे दुवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्म पुव्वभवचरियनिबद्धं च (देवलोयचरियनिबद्धं च) चवणचरियनिबद्धं च संहरणचरियनिबद्धं च जम्मणचरियनिबद्धं च अभिसेअचरियनिबद्धं च बालभावचरियनिबद्धं च जोवणचरियनिबद्धं च कामभोगचरियनिबद्धंचनिक्खमणचरियनिबद्धंच तवचरणचरियनिबद्धं च (नाणुप्पायचरियनिबद्धंच) तित्थपवत्तणचरियनि परिनिव्वाणचरियनिबद्धं च चरिमचरियनिबद्धं च नामंदिव्वं नट्टविहिं उवदंसेंति ३२ ।
तए णं ते बहवे देवकुमारा य देवकुमारीयाओ य चउब्विहं वाइत्तं वाएंति, तंजहा-ततं विततं घणं झुसिरं, तएणं ते बहवे देवकुमारा य देवकुमारीओ य चउब्विहंगेयं गायंति, तंजहाउक्खित्तं पायत्तं मंदायं रोइयावसाणं च।
तएणं ते बहवे देवकुमारा य देवकुमारियाओ य चउब्विहं नट्टविहिं उवदंसंति, तंजहाअंचियं रिभियं आरभडं भसोलं च, तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउब्विहं अभिनयं अभिनयेति, तंजहा-दिलृतियं पाडितियं समांतोवणिवाइयं अंतोमज्झावसाणियं।
तए णं ते बहवे देवकुमारा य देवकुमारियाओ य गोयमादियाणं समणाणं निग्गंथाणं दिव्वं देविड्ढि दिव्वं देवजुत्तिं दिव्वं देवाणुभागं दिब्बं बत्तीसइबद्धं नाडयं उवदंसित्ता समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेइ २ ता वंदंति नमसंति वंदित्ता नमंसित्ताजेणेव सूरियाभे देवे तेणेव उवागच्छन्ति तेणेव उवागछित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ठजएणं विजएणं वद्धाति र त्ता एवमाणत्तियं पञ्चप्पिणंति।
वृ. ततो द्वितीयं नाट्यविधिमुपदर्शयितुकामा भूयोऽपि प्रागुकक्तप्रकारेण समकं समवसरणादिकं कुर्वन्ति, तथा चाह--"तए णं ते बहवे देवकुमारा य देवकुमारीओ य समकमेव समोसरणंकरेति' इत्यादि प्रागुक्तं तदेव तावद्वक्तव्यंयावत् 'दिव्वे देवरमणेपयत्तेयावि होत्था' इति। _ 'तएणमित्यादि, ततस्तेबहवोदेवकुमारादेवकुमारिकाश्च श्रमणस्य भगवतो महावीरस्य पुरतो गौतमादीनां श्रमणानां आवर्तप्रत्यावर्तश्रेणिप्रश्रेणिस्वरितकपुप्पमाणवकवर्द्धमानकमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलापद्मलताभक्तिचित्रनाम
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org