________________
२५०
राजप्रश्नीयउपागसूत्रम्-२३ भवति? निरन्तरं तद्धिदेषदर्शनतः समुच्छलितप्रमोदभरपरवशसकलदिक्चकवालवर्तिप्रेक्षकजनकृतप्रशंसावचनबोलकोलाहलव्याकुलीभूतामिति, अतएव दिव्यं देवरमणमपि देवानामपि रमणं-क्रीडनं प्रवृत्तमभृत् । 'तए णं ते बहवे दुवकुमारा य' इत्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाश्च श्रमणस्य भगवतोमहावीरस्य पुरतो गीतमादिश्रमणानां स्वस्तिकश्रीवत्सनन्द्यायवर्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणरूपाणामष्टानां मङ्गलकानां भक्त्या-विच्छित्या चित्रम्-आलेखनमाकारभिधानं वायस्मिन्सस्वस्तिकश्रीवत्सनन्द्यावर्त्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणमङ्गलभक्तिचित्रः ।
___ एवं सर्वत्रापि व्युत्पत्तिमात्रं यथायोगं परिभावनीयं, सम्यग्भावना तु कर्तुं न शक्यते, यतोऽमीषां नाट्यविधीनां सम्यक् स्वरूपप्रतिपादनं पूर्वान्तर्गते नाट्यविधिप्रामृते, तचेदानीं व्यवच्छिन्नमिति प्रथमं दिव्यं नाट्यविधिमुपदर्शयति,
(२४)तएणं ते बहवे देवकुमारा य देवकुमारीओ य सममेव समोसरणं करेंति २ ता तंचेवभाणियब्वंजाव दिव्वेदेवरमणे पवत्तेयाविहोत्था, तएणते बहवे देवकुमारायदेवकुमारीओ य समणस्स भगवओ महावीरस्स आवडपञ्चावडसेढिगसेढिसोत्थियसोवस्थिअ- पूसमाणगमच्छंडमगरंडजारामाराफुल्लावलिपउमपत्तसागरतरंगवसंतलतापउमलय भत्तिचित्तं नाम दिव्वं नट्टविहिं उवदंसेति।
एवंचएलेक्कियाए नट्टविहीए समोसरणादीया एसावत्तव्वयाजावदिब्वेदेवरमणे पवत्तेवि यावि होत्था । तए णं ते बहवे देवकुमारा देवकुमारियाओ य समणस्स भगवतो महावीरस्स ईहामिहउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवमलयपउमलयभत्तिचितं नामं दिव्वं नट्टविहिं उवदंसेति ३।।
-एगतो वकं दुहओ वकं (एगतो खुहं दुहओ खुह) एगो चक्कवालं दुहओ चक्कवालं चक्कद्धचक्कवालं ४ नामं दिव्वं नट्टविहिं उवदंसंतिचंदावलिपविभत्तिं च बलियावलिपविभत्तिंच हंसावलिपविमत्तिं च सूरावलिपविभत्तिं च एगावलिपविभत्तिं ताराबलिपविभत्तिं च मुत्तावलिपविभत्तिं च कणगावलिपविभत्तिं च स्यणावलिपविभत्तिं च णामं दिव्वं नट्टविहं उवदंसेंति ५।
-चंदुग्गमनपविभतिंसुलग्गमणपविभत्तंचउगमनुग्गमणपविभत्तिंचनामंदिव्वं नट्टविहं उवदंसेति ६ चंदागमणपविभत्तिं च सूरागमणपविभत्तिं च आगमनागमनपविभत्तिंचनामंदिव्वं नट्टविहंउवदंसंति७ चंदावरणपविभत्तिं च सूरावरणपविभत्तिं च नामंदिव्वंनट्टविहं उवदंसंति ८॥
-चंदत्थमनपविभत्तिं च सूरत्थमणपविभत्तिं च अत्थमणऽत्यमणपविस्तिनामदिव्यंनट्टविहं उववदंसंति ९ चंदमंडलपविभत्तिं च सूरमंडलपविभत्तिं च नागमंडलपविमत्तिं च जक्खमंडलपविभत्तिं च भूतमंडलपविभत्तिंच (रक्खस० महोरग० गंधब्ब० मंडलपविभत्तिंच) मंडलपविभतिं माणं दिव्यं नट्टविहं उवदंसेति १० उसभललियवर्कतं सीहललियवक्कतं हयविलंबियंगयविलंबियं मत्तहयविलसियं मत्तगयविलसियंदुयविलंयं नामं दिव्यं नट्टविहिं उवदंसंति ११।।
___ -सागरपविभत्तिं चनागरपविभत्तिंच सागरनागरपविभत्तिं च नामंदिव्वंनट्टविहंउवदंसंति १२ नंदापविभत्तिं च चंपापविभत्तिं च नंदाचंपापविभत्तिं चामं दिव्वं नट्टविहं १३ मच्छंडापविभत्तिं च मयरंडापविभत्तिंच जारापविभत्ति चमारापविभत्तिं चमचंडामयरंडाजारामारापविभत्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org