Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२५३
मूलं-२४ २१ तदनन्तरं द्रुतं नाम द्वाविंशतितमं २५ रिभितं नाम षड्विशतितमं २६ अश्चितरिभितनाम सप्तविंशतितमं २७ आरभटं नाम अष्टाविंसतितमं २८ भसोलं नाम एकोनत्रिशति(त्त)मं २९ आरभटभसोलं नाम त्रिसत्तमं ३० तदनन्तरमुत्पातिपातप्रसक्तं सङ्कुचितप्रसारितरेवकरचितं भ्रान्तसम्भ्रान्तं नाम एकत्रिंशत्तमं दिव्यं नाट्यविधिमुपदर्शयन्ति ३१।
तदनन्तरंच श्रमणस्य भगवतो महावीर्य चरमपूर्वमनुष्यभवचरमच्यवनचरमगर्भसंहरणचरभभरतक्षेत्रावसर्पिणीतीर्थकरजन्माभिषेकचरमवालभाचरमयौवनचरमकामभोगचरमनिष्कमणचरमतपश्चरणचरमज्ञानोत्पादचरमतीरथप्रवर्तनचरमपरिनिनिबद्धं चरमनिबद्धं नाम द्वात्रिंशत्तमं दिव्यं नाट्यविधिमुपदर्शयन्ति ३२ ।
तदनन्तरं बहवो देवकुमारा देवकुमारिकाश्च नाट्यविधिपरिसमाप्तिमङ्गलभूतं चतुर्विधं वादित्रं वादयन्ति, तद्यथा-ततं-मृदङ्गापडहादि विततं-वीणादि धनं-कंसिकादि सुषिरं-- शङ्खकाहलादि, तदनन्तरंचतुर्विधंगीतंगायन्ति, तद्यथा-उत्क्षिप्तंप्रथमतः समारभ्यमाणं पादान्तं पादवृदद्धं वृद्धादिचतुर्भागरूपपादबद्धमितिभावः, 'मन्दाय मिति मध्यभागेमूर्च्छनादिगुणपेततया मन्दं मन्दं घोलनात्मकं रोचितावसानमिति-रोचितं यथोक्तलक्षणोपेततया भावितं सत्यापितामितियावत् अवसानं यस्य तद्रोचितावसानं ।
'तए ण मित्यादि, ततश्चतुर्विधं नर्तनविधिमुपदर्शयन्ति, तद्यथा-'अञ्चित'मित्यादि, 'तएणमित्यादि, ततश्चतुर्विधमाभिनयमभिनयन्ति, तद्यथा-दान्तिकंप्रात्यन्तिकंसामान्यतो विनिपातलोकमध्यावसानिकमिति, एते नर्तनविधयोऽभिनयविधयश्च नाट्यकुशलेभ्योवेदितव्याः 'तए णं ते बहवे देवकुमारा देवकुमारीओ' इत्यादि उपसंहारसूत्रं सुगमं ।
मू. (२५)तएणं से सूरियाभे देवेतं दिव्वं देविडिं दिव्वंदेवजुइंदिव्वं देवानुभावंपडिसाहरइ पडिसाहरेत्ता खणेणं जाते एगे एगभूए तए णं से सूरियाभे देवे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ वंदति नमंसति वंदित्ता नमंसित्ता नियगपरिवालसद्धिं संपरिबुडे तमेव दिव्यं जाणविमाणं दुरुहति जामेव दिसि पाउन्भऊयआ तामेव दिसिं पडिगया।
वृ. नवरं 'एगभूए' इति एकभूतः अनेकीभूयैकत्वं प्राप्त इत्यर्थः, 'नियगपरियाल सद्धिं संपरिवुडे' इति, निजकपरिवारेण सार्द्ध संपरिवृतः ।
मू. (२६) भंतेति भयवं गोयमे समणं भगवं महावीरं वंदति नमसति २ एवं वयासी-सूरियाभस्स णं भंते ! देवस्स एसा दिव्वा देविड्ढी दिव्वा देवजुत्ती दिब्वे देवानुभावे कहिं गते कहिं अनुप विट्टे ?, गो० ! सरीरंगते सरीरं अनुपवितु।।
से केणटेणं भंते ! एवं वुच्चइ ?-सरीरं गते सरीरं अनुपविढे ?, गो० ! से जहानामए कूडागारसाला सिया दुहतो लित्ता दुहतो गुत्ता गुत्तदुवारा निवाया निवायगंभीरा, तीसे णं कूडागारसालाते अदूरसामंते एत्थ णं महेगे जनसमूहे चिट्ठति,।
तए णं से जनसमूहे एगं महं अब्भवद्दलगं वा वासवद्दलगं वा महावायं वा इञ्जमाणं पासतिर तातंकूडागारसालं अंतो अनुपविसित्ताणंचिट्ठइ, से तेणद्वेणं गोयमा! एवं वुचति-सरीरं अनुपविढे।
दृ. भदन्तेत्यामन्त्रणपुरस्सरं भगवान् गौतमः श्रमणं भगवन्तं महावीरं वदन्ते नमस्यति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184