Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 73
________________ २५८ राजप्रश्नीयउपाङ्गसूत्रम्-२७ सवतवणिजमया उल्लोया नानामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमा अंकामया पक्खा पखवाहाओ जोइरसामया वंसा वंसकवेल्लुयाओ रयणामयाओ पट्टियाओजायरूवमईओ ओहाडणीओवइरामईओ उवरिपुच्छणाओ सबसेयरययामयाच्छायणे अंकामया कणगकूडतवणिजधूभियागा सेया संखतलविमलनिम्मलदधिधणगोखीरफेरययणिगरप्पगासा तिलगरयणद्धचंदचित्ता नानामणिदामा किया अंतो बहिं च सहा तवणिजवालुयापत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा। वृ.कवसूर्याभस्य देवस्य सूर्याभं विमानं प्रज्ञप्तं ?, भगवानाह-गौतमः अस्मिन् जम्बूद्वीपे यो मन्दरः पर्वतरतस्य दक्षिणतोऽस्या रलप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूचं चन्द्रसूर्यग्रहणगनक्षत्रतारारूपाणामापिपुरतो बहूनि योजनानि बहूनियोजनशतानि ततो बुद्धया बहुबहुतरोत्पवनेन बहूनि योजनसह साप्येवमेव बहूनि योजनशतसहस्राणि एवामेव च बहीर्योजनकोटीरमेव च बहीर्योजनकोटीकोटीरूद्धदूरमुत्पलुत्य अत्र-सार्द्धरजुप्रमाणेप्रदेशे सौधर्मों नाम कल्पःप्रज्ञप्तः, सचप्राचीनापाचीनायतः पूर्वापरायतः इत्यर्थः, उदग्दक्षिणविस्तीर्ण, अर्द्धचन्द्रसंस्थानसंस्थितो, द्वौ हि सौधर्मेशानदेवलोकी समुदितौ परिपूर्णचन्द्रमण्डलसंस्थानसंस्थितौ, तयोश्च मेरोदक्षिणवर्तीसौधर्मकल्प उत्तरवर्ती ईशानकल्पः ततो भवति सौधर्मकल्पः चन्द्रसंस्थानसंस्थितः, अचिमाली इतिअ/षि-किरणानितेषांमाला अर्चिालासाअस्यास्तीति अर्चिाली किरणमालासङ्कुल इत्यर्थः। असङ्ख्येययोजनकोटीकोटीः ‘आयामविवखंभेणं तिआयामश्चविष्कम्भश्चायामविष्कम्भं समाहारो द्वन्द्वरतेन, आयामेन च विष्कम्भेन चेत्यर्थः, असय्येया योजनकोटीकोट्यः 'परिआयामश्च विष्कम्भश्चायामविष्कम्भं समाहारो द्वन्द्वरतेन, आयामेन च विष्कम्भेन चेत्यर्थः, असद्धयेयायोजन-कोटीकोट्यः परिक्खेवेणं" परिधिना सव्वरयणामए' इति सर्वात्मना रत्नमयः 'जावपडिरूवे' इति यावत्करणात् 'अच्छे सण्हे घटे मट्टे' इत्यादिविशेषणकदम्बकपरिग्रहः, तत्थ ण' मित्यादि, तत्र सौधर्मे कल्पे द्वात्रिंशत् विमानशतसहस्राणि भवन्ति त्याख्यातं मया शेषैश्च तीर्थकृ-भिः। 'तेणंविमाणे' त्यादि, तानि विमानानि सूत्रे पुस्त्वं प्राकृतत्वात्सर्वरलमयानि-सामस्त्येन रलमयानि 'अच्छानि' आकाशस्फटिकवदतिनिर्मलानि अत्रापि यावत्करणात् “सण्हा लण्हा घट्टामट्ठा नीरया' इत्यादि विशेषणजातंद्रष्टव्यं, तच्च प्रागेवानेकशी व्याख्यातं 'तेसिण' मित्यादि, तेषां विमानानां बहुमध्यदेशभागे त्रयोदशप्रस्तटे सर्वत्रापि विमानवतं सकानां स्वस्वकल्पचरमप्रस्तटस्तित्वात् पञ्चावंतसकाः-पञ्च विमानावतंसकाः प्रज्ञप्ताः, तद्यथा-अशोकावतंसकःअशोकावतंसकनामा, सच पूर्वस्यां दिशि, ततो दक्षिणस्यांसप्तपर्णावतंसकः पश्चिमायां चम्पकावसतंसकः उत्तरस्यांचूतावतंसकःमध्ये सौधर्मावतंसकः,तेचपञ्चापिविमानावतंसकाःसर्वरलमया 'अच्छाजावपडिरूवा' इतियावत्करणादत्रापिसण्हालण्हाघट्टामट्ठा इत्यादिविशेषणजातमव-गन्तव्यम् ___ अस्य च सौधर्मावतंसकस्य पूर्वस्यां दिशि तिर्यक् असङ्ख्येयानियोजनशतसहस्राणि व्यतिव्रज्य-अतिक्रम्यात्र सूर्याभस्य देवस्य सूर्याभ नाम विमानं प्रज्ञप्त, अर्द्ध त्रयोदशं येषां तानि अर्द्धत्रयोदशानि, सानि द्वादशेत्यर्थः, योजनशतसहस्राण्यायामविष्कम्भेन, एकोनचत्वारिंशत् For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184