________________
२५८
राजप्रश्नीयउपाङ्गसूत्रम्-२७
सवतवणिजमया उल्लोया नानामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमा अंकामया पक्खा पखवाहाओ जोइरसामया वंसा वंसकवेल्लुयाओ रयणामयाओ पट्टियाओजायरूवमईओ ओहाडणीओवइरामईओ उवरिपुच्छणाओ सबसेयरययामयाच्छायणे अंकामया कणगकूडतवणिजधूभियागा सेया संखतलविमलनिम्मलदधिधणगोखीरफेरययणिगरप्पगासा तिलगरयणद्धचंदचित्ता नानामणिदामा किया अंतो बहिं च सहा तवणिजवालुयापत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा।
वृ.कवसूर्याभस्य देवस्य सूर्याभं विमानं प्रज्ञप्तं ?, भगवानाह-गौतमः अस्मिन् जम्बूद्वीपे यो मन्दरः पर्वतरतस्य दक्षिणतोऽस्या रलप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूचं चन्द्रसूर्यग्रहणगनक्षत्रतारारूपाणामापिपुरतो बहूनि योजनानि बहूनियोजनशतानि ततो बुद्धया बहुबहुतरोत्पवनेन बहूनि योजनसह साप्येवमेव बहूनि योजनशतसहस्राणि एवामेव च बहीर्योजनकोटीरमेव च बहीर्योजनकोटीकोटीरूद्धदूरमुत्पलुत्य अत्र-सार्द्धरजुप्रमाणेप्रदेशे सौधर्मों नाम कल्पःप्रज्ञप्तः, सचप्राचीनापाचीनायतः पूर्वापरायतः इत्यर्थः, उदग्दक्षिणविस्तीर्ण, अर्द्धचन्द्रसंस्थानसंस्थितो, द्वौ हि सौधर्मेशानदेवलोकी समुदितौ परिपूर्णचन्द्रमण्डलसंस्थानसंस्थितौ, तयोश्च मेरोदक्षिणवर्तीसौधर्मकल्प उत्तरवर्ती ईशानकल्पः ततो भवति सौधर्मकल्पः चन्द्रसंस्थानसंस्थितः, अचिमाली इतिअ/षि-किरणानितेषांमाला अर्चिालासाअस्यास्तीति अर्चिाली किरणमालासङ्कुल इत्यर्थः।
असङ्ख्येययोजनकोटीकोटीः ‘आयामविवखंभेणं तिआयामश्चविष्कम्भश्चायामविष्कम्भं समाहारो द्वन्द्वरतेन, आयामेन च विष्कम्भेन चेत्यर्थः, असय्येया योजनकोटीकोट्यः 'परिआयामश्च विष्कम्भश्चायामविष्कम्भं समाहारो द्वन्द्वरतेन, आयामेन च विष्कम्भेन चेत्यर्थः, असद्धयेयायोजन-कोटीकोट्यः परिक्खेवेणं" परिधिना सव्वरयणामए' इति सर्वात्मना रत्नमयः 'जावपडिरूवे' इति यावत्करणात् 'अच्छे सण्हे घटे मट्टे' इत्यादिविशेषणकदम्बकपरिग्रहः, तत्थ ण' मित्यादि, तत्र सौधर्मे कल्पे द्वात्रिंशत् विमानशतसहस्राणि भवन्ति त्याख्यातं मया शेषैश्च तीर्थकृ-भिः।
'तेणंविमाणे' त्यादि, तानि विमानानि सूत्रे पुस्त्वं प्राकृतत्वात्सर्वरलमयानि-सामस्त्येन रलमयानि 'अच्छानि' आकाशस्फटिकवदतिनिर्मलानि अत्रापि यावत्करणात् “सण्हा लण्हा घट्टामट्ठा नीरया' इत्यादि विशेषणजातंद्रष्टव्यं, तच्च प्रागेवानेकशी व्याख्यातं 'तेसिण' मित्यादि, तेषां विमानानां बहुमध्यदेशभागे त्रयोदशप्रस्तटे सर्वत्रापि विमानवतं सकानां स्वस्वकल्पचरमप्रस्तटस्तित्वात् पञ्चावंतसकाः-पञ्च विमानावतंसकाः प्रज्ञप्ताः, तद्यथा-अशोकावतंसकःअशोकावतंसकनामा, सच पूर्वस्यां दिशि, ततो दक्षिणस्यांसप्तपर्णावतंसकः पश्चिमायां चम्पकावसतंसकः उत्तरस्यांचूतावतंसकःमध्ये सौधर्मावतंसकः,तेचपञ्चापिविमानावतंसकाःसर्वरलमया 'अच्छाजावपडिरूवा' इतियावत्करणादत्रापिसण्हालण्हाघट्टामट्ठा इत्यादिविशेषणजातमव-गन्तव्यम्
___ अस्य च सौधर्मावतंसकस्य पूर्वस्यां दिशि तिर्यक् असङ्ख्येयानियोजनशतसहस्राणि व्यतिव्रज्य-अतिक्रम्यात्र सूर्याभस्य देवस्य सूर्याभ नाम विमानं प्रज्ञप्त, अर्द्ध त्रयोदशं येषां तानि अर्द्धत्रयोदशानि, सानि द्वादशेत्यर्थः, योजनशतसहस्राण्यायामविष्कम्भेन, एकोनचत्वारिंशत्
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org