________________
मूलं-२७
२५७
जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेण इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागाती उद्धं चंदिमसूरियगहगणखचत्रालवाणं बहूइंजोयणाई बहूई जोयणसयाई बहूई जोयणसहस्साई बहूइं जोयणसयसहस्साई बहुईओ जोयणकोडीओ बहुईओ जोयणसयसहसस्कोडीओ उद्धं दूरं वीतीवइत्ता एत्थणं।
सोहम्मे कप्पे नामं कप्पे पन्नते पाईणपड़ीणआयते उदीणदाहिणविच्छिण्णे अद्धचंदसंठाणसंठिते अच्चिमालिभासरासिवष्णामे असंखेजाओजोयणकोडकोडीओ आयामविकूखंभेणं असंखेनाओ जोयणकोडाकोडीओ परिक्खेवेणं इत्थ णं सोहम्माणं देवाणं बत्तीसं विमाणावाससयसहस्साई भवतंतीति मक्खायं, ते णं विमाणं सधरयणामया अच्छा जाव पडिरूवा।
तेसिणं विमाणाणं बहुमज्झदेसभाए पंच वडिंसया पं० तंजहा १ असोगवडिंसते २ सत्तवन्नवडिंसते ३ चंपकवडिंसते ४ चूयवडिंसते ५ मज्झे सोहम्मवडिंसए, ते णं वडिंसगा सब्बरयणामया अच्छा जाव पडिरूवा, तस्स णं सोहम्मवडिंसगस्स महाविमानस्स पुरच्छिमेणं तिरियमसंखेजाई जोयणसयसहस्साई वीईवइत्ता एत्य णं सूरियाभस्स देवस्स सूरियाभे नामं विमाणे पन्नत्ते, अद्धत्तेरस जोयणसयसहस्साई आयामविक्खंभेणं गुणयालीसं च सयसहस्साई बावन्नं च सहस्साई अद्ध य अडयाले जोयणसते परिकखेवेणं, से णं एगेणं पागारेणं सबओ समंता संपरिखिते,
से णं पागारे तिनि जोयणसयाई उद्धं उच्चत्तेणं मूले एगं जोयणसयं विक्खंभेणं मझे पन्नासं जोयणाई विक्खंभेणं उप्पिं पणवीसं जोयणाई विक्खंभेणं मूले विच्छिन्ने मज्झे संखित्ते उपि तनुए गोपुच्छसंठाणसंठिए सव्वकणगामए अच्छे जाव पडिलवे, से णं पागारे नाना(मणि)विहपंचवन्नेहिं कविसीसएहिं उवसोभिते, तंजहा-किण्हेहिं नीलेहिं लोहितेहिं हालिदेहिं सुकिल्लेहिं कविसीसएहिं, ते णं कविसीसगाएगंजोयणं आयामेणं अद्धजोयणं विक्खंभेणं देसूणं जोयणं उडं उच्चत्तेणं सबमणि (रयणा) मया अच्छा जाव पडिरूवा।
सूरियाभस्सणं विमाणस्स एगमेगाए बाहाएदारसहस्सं २ भवतीति मकखायं, ते णं दारा पंचजोयणसयाई उद्धं उच्चत्तेणं अड्ढाइजाइंजोयणसयाई विक्खंभेणं तावइयं चेव पवेसेणं सेया घरकणगथूभियागा ईहामियउसमतुरगणरमगरविहगवालगकिन्नररुरुसम्मचमर-कुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवग्गयरेवइया परिगयाभिगमा विजाहरजमलजुयल-जंतजुत्तंपिव अच्चीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिअिसमाणा चखुल्लोयण- लेसा सुहफासा ससिरीयरूवा वनो दाराणं तेसिं होइ, तंजहा
वइरामया निम्मा रिट्ठामया पइट्ठाणा वेरुलियमया सूइखंमा जायरुवोवचियपवरपंचवन्नमणिरयणकोट्टिमतला हंसगब्भमया एलुया गोमेजमया इंदकीला लोहियक्खमतीतो दारचेडीओजोईरसमया उत्तरंगालोहियक्खमईओ सूईओवयरामया संधी नानामणिमया समुग्गया वयरामयाअग्गला अग्गलपासाया रययामयाओ आवत्तणपेढीयाओ अंकुत्तरपासगा निरंतरियघणकवाडा भित्तीसु चेव मित्तिगुलिता छप्पना तिन्नि होति गोमाणसिया तइया नानामणिरयणवालरूवगलोलट्ठिअसालभंजियागा वयरामया कुड्डा रययामया उस्सेहा। [817
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org