Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 65
________________ २५० राजप्रश्नीयउपागसूत्रम्-२३ भवति? निरन्तरं तद्धिदेषदर्शनतः समुच्छलितप्रमोदभरपरवशसकलदिक्चकवालवर्तिप्रेक्षकजनकृतप्रशंसावचनबोलकोलाहलव्याकुलीभूतामिति, अतएव दिव्यं देवरमणमपि देवानामपि रमणं-क्रीडनं प्रवृत्तमभृत् । 'तए णं ते बहवे दुवकुमारा य' इत्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाश्च श्रमणस्य भगवतोमहावीरस्य पुरतो गीतमादिश्रमणानां स्वस्तिकश्रीवत्सनन्द्यायवर्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणरूपाणामष्टानां मङ्गलकानां भक्त्या-विच्छित्या चित्रम्-आलेखनमाकारभिधानं वायस्मिन्सस्वस्तिकश्रीवत्सनन्द्यावर्त्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणमङ्गलभक्तिचित्रः । ___ एवं सर्वत्रापि व्युत्पत्तिमात्रं यथायोगं परिभावनीयं, सम्यग्भावना तु कर्तुं न शक्यते, यतोऽमीषां नाट्यविधीनां सम्यक् स्वरूपप्रतिपादनं पूर्वान्तर्गते नाट्यविधिप्रामृते, तचेदानीं व्यवच्छिन्नमिति प्रथमं दिव्यं नाट्यविधिमुपदर्शयति, (२४)तएणं ते बहवे देवकुमारा य देवकुमारीओ य सममेव समोसरणं करेंति २ ता तंचेवभाणियब्वंजाव दिव्वेदेवरमणे पवत्तेयाविहोत्था, तएणते बहवे देवकुमारायदेवकुमारीओ य समणस्स भगवओ महावीरस्स आवडपञ्चावडसेढिगसेढिसोत्थियसोवस्थिअ- पूसमाणगमच्छंडमगरंडजारामाराफुल्लावलिपउमपत्तसागरतरंगवसंतलतापउमलय भत्तिचित्तं नाम दिव्वं नट्टविहिं उवदंसेति। एवंचएलेक्कियाए नट्टविहीए समोसरणादीया एसावत्तव्वयाजावदिब्वेदेवरमणे पवत्तेवि यावि होत्था । तए णं ते बहवे देवकुमारा देवकुमारियाओ य समणस्स भगवतो महावीरस्स ईहामिहउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवमलयपउमलयभत्तिचितं नामं दिव्वं नट्टविहिं उवदंसेति ३।। -एगतो वकं दुहओ वकं (एगतो खुहं दुहओ खुह) एगो चक्कवालं दुहओ चक्कवालं चक्कद्धचक्कवालं ४ नामं दिव्वं नट्टविहिं उवदंसंतिचंदावलिपविभत्तिं च बलियावलिपविभत्तिंच हंसावलिपविमत्तिं च सूरावलिपविभत्तिं च एगावलिपविभत्तिं ताराबलिपविभत्तिं च मुत्तावलिपविभत्तिं च कणगावलिपविभत्तिं च स्यणावलिपविभत्तिं च णामं दिव्वं नट्टविहं उवदंसेंति ५। -चंदुग्गमनपविभतिंसुलग्गमणपविभत्तंचउगमनुग्गमणपविभत्तिंचनामंदिव्वं नट्टविहं उवदंसेति ६ चंदागमणपविभत्तिं च सूरागमणपविभत्तिं च आगमनागमनपविभत्तिंचनामंदिव्वं नट्टविहंउवदंसंति७ चंदावरणपविभत्तिं च सूरावरणपविभत्तिं च नामंदिव्वंनट्टविहं उवदंसंति ८॥ -चंदत्थमनपविभत्तिं च सूरत्थमणपविभत्तिं च अत्थमणऽत्यमणपविस्तिनामदिव्यंनट्टविहं उववदंसंति ९ चंदमंडलपविभत्तिं च सूरमंडलपविभत्तिं च नागमंडलपविमत्तिं च जक्खमंडलपविभत्तिं च भूतमंडलपविभत्तिंच (रक्खस० महोरग० गंधब्ब० मंडलपविभत्तिंच) मंडलपविभतिं माणं दिव्यं नट्टविहं उवदंसेति १० उसभललियवर्कतं सीहललियवक्कतं हयविलंबियंगयविलंबियं मत्तहयविलसियं मत्तगयविलसियंदुयविलंयं नामं दिव्यं नट्टविहिं उवदंसंति ११।। ___ -सागरपविभत्तिं चनागरपविभत्तिंच सागरनागरपविभत्तिं च नामंदिव्वंनट्टविहंउवदंसंति १२ नंदापविभत्तिं च चंपापविभत्तिं च नंदाचंपापविभत्तिं चामं दिव्वं नट्टविहं १३ मच्छंडापविभत्तिं च मयरंडापविभत्तिंच जारापविभत्ति चमारापविभत्तिं चमचंडामयरंडाजारामारापविभत्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184