Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२४४
राजप्रश्नीयउपाङ्गसूत्रम्-२३ तएणं ते बहवे देवकुमारा य देवकुमारीयो य सूरियाभेणं देवेणं सद्दाविया समाणा हट्ठ जाव जेणेव सूरियाभे देवे तेणेव उवागच्छंतितेणेव र ता सूरियाभं देवं करयलपरिग्गहियं जाव वद्धावित्ता एवं वयासी-संदिसंतुणं देवाणुप्पिया! जं अम्हेहिं कायव्वं ।
तएणं से सूरियाभे देवे ते बहवे देवकुमारा य देवकुमारीओ य एवं वयासीगच्छह णं तुभे देवाणुप्पिया ! समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेह करित्ता वंदह नमंसह वंदित्ता नमंसितता गोयमाइयाणं समणाणं निग्गंथाणं तं दिव्वं देवेड्ढि दिव्वं देवजुतिं दिव्वं दिव्वानुभावं दिव्वं बत्तीसइबद्धं नट्टविहिं उवदंसेह उवदंसित्ता खिप्पामेव एयमाणत्तियं पञ्चप्पिणह।
तए णं ते बहवे देवकुमारा देवकुमारियो य सूरियाभेणं देवेणं एवं वुत्ता समाणा हट्टजाव करयल जाव पडिसुगंति २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २ समणं भगवं महावीरं जाव नमंसित्ता जेणेव गोयमादिया समणा निग्गंधा तेणेव उवागच्छति।
तएणं ते बहवे देवकुमारा देवकुमारियो समामेव समोसरणं करेंति, समा २ तासमामेव पंतिओ बंधंति, समामेव पंतिओ बंधित्ता समामेव पंतिओ नमसंति समामेव २ सित्ता समामेव पंतीओ अवनमंति २ ता समामेव उन्नमंतिर एवं सहितामेव ओनमंति एवं सहितामेव उन्नमंति सहियामेव उन्नमित्ता थिमियामेव ओनमंतिर एवं सहितामेव ओनमंति एवं सहितामेव उन्नमंति सहियामेव उन्नमित्ता थिमियामेव ओनमंतिथिमियामेव उन्नमन्ति संगयामेव ओनमंति संगयामेव उन्नमंत्ति र ता समामेव पसरंतिरत्तासमामेवआउञ्जविहाणाइंगेहंति समामेव पवाएंसुपगाइंसु पणचिंसु, किं ते?
उरेण मंदं सिरेण तारं कंठेण वितारं तिविहं तिसमयरेयगरइयं गुंजावक्ककुहरोवगूढं रत्तं तिठाणकरणसुद्धं सकुहरगुंजंतवंसतंतीलताललयगहसुसंपउत्तं महुरं समं सलिलियं मनोहरं मिउरिभियपयसंचारं सुरइ सुणइ वरचारुरूवं दिव्वं णट्टसजं गेयं पगीया वि होत्या, किंते?
उद्धमंताणंसखाणं सिंगाणं संखियाणंखरमुहीणं पेयाणं परपिरियाणं आहेमंताणंपणवाणं पडहामं अफालिजमाणाणं भंभाणं होरंमाणं तालिशंताणं भेरीणंझल्लरीणं दंदुहीण आलिवंताणं (मुरयाण) मुइंगाणं नंदीमुइंगाणंउत्तालिजंताणं आलिंगाणंकुतुंबाणंगोमुहीणंमद्दलाणंमुच्छिजंताणं वीणाणं विपंचीणं वल्लकीणं कुट्टिजंताणं महंतीणं कच्छमीणं वित्तवीणाणं सारिजंताणं बद्धीसाणं सुघोसाणं नंदिघोसाणे फुट्टिजंतीणंभामरीणं छब्भामरीणंपरिवायणीणंछिप्पंतीणंतूणाणंतूंबवीणाणं
___-आमोडिजंताणं कुंभाणं नउलाणं अच्छिज्जंतीणं मुगुंदाणंहुडुक्कीणं विचिक्कीणं वाइजंताणं करडाणं डिंडिमाणं किणियाणं कडंबाणं वाइजंताणं इद्दरगाणं दद्दरिगाणं कुतुंबाणं कलसियाणं मडुयाणं आवडिजंताणंतलाणंतालाणं कंसतालाणंघट्टिजंताणं रिगिरिसियाणं लत्तियाणंमगरियाणं सुसुमारियाणं फूमिजंताणं वंसाणं वेलूणं वालीणं परिल्लीणं बद्धगाणं,
तएणं से दिव्वे गीए दिव्वे नट्टे दिव्वे वाइए एवं अब्भुए सिंगारे उराले मणुन्ने मनहरे गीते मनहरे नट्टे मनहरे वातिए उप्पिंजलभूते कहकहभूते दिब्वे देवरमणे पवततेयावि होत्या, तएणं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स सोत्थियसिरिवच्छणं दियावत्तवद्धमाणगभद्दासकलसमच्छदप्पणमंगलभत्तिचित्तं नामं दिव्वं नट्टविधि उवदंसेति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184