________________
२४४
राजप्रश्नीयउपाङ्गसूत्रम्-२३ तएणं ते बहवे देवकुमारा य देवकुमारीयो य सूरियाभेणं देवेणं सद्दाविया समाणा हट्ठ जाव जेणेव सूरियाभे देवे तेणेव उवागच्छंतितेणेव र ता सूरियाभं देवं करयलपरिग्गहियं जाव वद्धावित्ता एवं वयासी-संदिसंतुणं देवाणुप्पिया! जं अम्हेहिं कायव्वं ।
तएणं से सूरियाभे देवे ते बहवे देवकुमारा य देवकुमारीओ य एवं वयासीगच्छह णं तुभे देवाणुप्पिया ! समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेह करित्ता वंदह नमंसह वंदित्ता नमंसितता गोयमाइयाणं समणाणं निग्गंथाणं तं दिव्वं देवेड्ढि दिव्वं देवजुतिं दिव्वं दिव्वानुभावं दिव्वं बत्तीसइबद्धं नट्टविहिं उवदंसेह उवदंसित्ता खिप्पामेव एयमाणत्तियं पञ्चप्पिणह।
तए णं ते बहवे देवकुमारा देवकुमारियो य सूरियाभेणं देवेणं एवं वुत्ता समाणा हट्टजाव करयल जाव पडिसुगंति २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २ समणं भगवं महावीरं जाव नमंसित्ता जेणेव गोयमादिया समणा निग्गंधा तेणेव उवागच्छति।
तएणं ते बहवे देवकुमारा देवकुमारियो समामेव समोसरणं करेंति, समा २ तासमामेव पंतिओ बंधंति, समामेव पंतिओ बंधित्ता समामेव पंतिओ नमसंति समामेव २ सित्ता समामेव पंतीओ अवनमंति २ ता समामेव उन्नमंतिर एवं सहितामेव ओनमंति एवं सहितामेव उन्नमंति सहियामेव उन्नमित्ता थिमियामेव ओनमंतिर एवं सहितामेव ओनमंति एवं सहितामेव उन्नमंति सहियामेव उन्नमित्ता थिमियामेव ओनमंतिथिमियामेव उन्नमन्ति संगयामेव ओनमंति संगयामेव उन्नमंत्ति र ता समामेव पसरंतिरत्तासमामेवआउञ्जविहाणाइंगेहंति समामेव पवाएंसुपगाइंसु पणचिंसु, किं ते?
उरेण मंदं सिरेण तारं कंठेण वितारं तिविहं तिसमयरेयगरइयं गुंजावक्ककुहरोवगूढं रत्तं तिठाणकरणसुद्धं सकुहरगुंजंतवंसतंतीलताललयगहसुसंपउत्तं महुरं समं सलिलियं मनोहरं मिउरिभियपयसंचारं सुरइ सुणइ वरचारुरूवं दिव्वं णट्टसजं गेयं पगीया वि होत्या, किंते?
उद्धमंताणंसखाणं सिंगाणं संखियाणंखरमुहीणं पेयाणं परपिरियाणं आहेमंताणंपणवाणं पडहामं अफालिजमाणाणं भंभाणं होरंमाणं तालिशंताणं भेरीणंझल्लरीणं दंदुहीण आलिवंताणं (मुरयाण) मुइंगाणं नंदीमुइंगाणंउत्तालिजंताणं आलिंगाणंकुतुंबाणंगोमुहीणंमद्दलाणंमुच्छिजंताणं वीणाणं विपंचीणं वल्लकीणं कुट्टिजंताणं महंतीणं कच्छमीणं वित्तवीणाणं सारिजंताणं बद्धीसाणं सुघोसाणं नंदिघोसाणे फुट्टिजंतीणंभामरीणं छब्भामरीणंपरिवायणीणंछिप्पंतीणंतूणाणंतूंबवीणाणं
___-आमोडिजंताणं कुंभाणं नउलाणं अच्छिज्जंतीणं मुगुंदाणंहुडुक्कीणं विचिक्कीणं वाइजंताणं करडाणं डिंडिमाणं किणियाणं कडंबाणं वाइजंताणं इद्दरगाणं दद्दरिगाणं कुतुंबाणं कलसियाणं मडुयाणं आवडिजंताणंतलाणंतालाणं कंसतालाणंघट्टिजंताणं रिगिरिसियाणं लत्तियाणंमगरियाणं सुसुमारियाणं फूमिजंताणं वंसाणं वेलूणं वालीणं परिल्लीणं बद्धगाणं,
तएणं से दिव्वे गीए दिव्वे नट्टे दिव्वे वाइए एवं अब्भुए सिंगारे उराले मणुन्ने मनहरे गीते मनहरे नट्टे मनहरे वातिए उप्पिंजलभूते कहकहभूते दिब्वे देवरमणे पवततेयावि होत्या, तएणं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स सोत्थियसिरिवच्छणं दियावत्तवद्धमाणगभद्दासकलसमच्छदप्पणमंगलभत्तिचित्तं नामं दिव्वं नट्टविधि उवदंसेति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org