Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 58
________________ मूलं-२२ २४३ इच्छामिणमितिपूर्ववत् देवानां प्रियाणांपुरतो भक्तिपूर्वकं-बहुमानपुरस्सरंगौतमादीनां श्रमणानां निर्ग्रन्थानां दिव्यांदेवर्द्धि दिव्यां देवधुतिं दिव्यं देवानुभावमुपदर्शयितुंद्वात्रिंशद्विधं-द्वात्रिंशप्रकार नाट्यावध-नाट्यविधानमुपदर्शयितुमिति। मू. (२३) तए समणेभगवं महावीये सूरियाभेणं देवेणं एवं वुत्ते समाणे सूरियाभस्स देवस्स एयमटुंनो आढाति नो परियाणति तुसिणीए संचिट्ठति। तए णं से सूरियाभे देवे समणं भगवं महावीरं दोच्चंपि एवं वयासी-तुब्भे णं भंते ! सव्वं जाणह जाव उवदसित्तए तिकट्ठ समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेइ २ वंदति नमंसति र त्ता उत्तरपुरच्छिमंदिसीभागं अतिक्कमति र त्ता वेउब्बियसमुग्घाएणंसमोहणति २ तासंखिज्जाइंजोयणाई दंडं निस्सरति र त्ता अहाबायरे०२ अहासुहुमे०२ दोछपि विउव्वियसमुग्धाएणं जाव बहुसमरमणिज्जं भूमिभाग विउव्वति। से जहानामए आलिंगपुक्खरे वा जाव मणीणं फासो, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे पिच्छाघरमंडवं विउव्वति, अनेगखंभसयसंनिविटुं वण्णतो बहुसमरमणिज्जभूमिभागं विउव्वइ उल्लोयं अक्खाडगं मणिपेढियं च विउव्वति। तीसे णं मणिपेढियाए उवरि सीहासणं सपरिवारंजाव दामा चिट्ठति। तए णं से सूरियामे देवे समणस्स भगवतो महावीरस्स आलोए पणामं करेति २ त्ता अणुजाणउ मे भगवंतिकड सीहासनवरगए तित्थयराभिमुहे सन्निसन्ने। तएणं से सूरियाभे देवे तप्पढमयाए नानामणिकणगरयणविमलमहनिहनिउणोवचियमसिमिसिंतविरतियमहाभरणकडगतुडिवयवरभूसणुञ्जलं पीवरं पलंबं दाहिणं भुयं पसारेति। तओ णं सरिसयाणं सरित्तयाणं सरिब्बयाणं सरिसलावण्णरूवजोवनगुणोववेयाणं एगाभरणवसणगहियणिजोआणं दुहतोसंवलियग्गणियत्थाणं आविद्धतिलयामेलाणं पिणिद्धगेविजकंचुयाणं उपीलियचित्तपट्टपरियरसफेणकावत्तरइयसंगय पलंबवत्यंतचित्तचिल्ललगनियंसणाणं एगावलिकंठरइयसोमंतवच्छपरिहत्थभूसणाणं अट्टसयं नट्टसज्जाणं देवकुमाराणं निगच्छति। तयानंतरं च णं नानामणि जाव पीवरं पलंबं वामं भुयं पसारेति, तओ णं सरिसयाणं सरित्तयाणंसरिव्वतीणं सरिसलावग्णरूवजोव्वणगुणोववेयाणंएगाभरणवसणगहियनिजोयाणं दुहतोसंवेल्लियग्गनियत्थीणं आविद्धतिलयामेलाणं पिणद्धगेवेजकंचुतीणं नानामणिरयणभूसणविराइयंगमंगाणं चंदाननानं चंदद्धसमनिलाडाणं चंदाहियसोमदंसणाणं उक्का इव उज्जोवेमाणीणंसिंगारागारचारुवेसाणंहसियभणियचिट्ठियविलाससललियसंलावनिउणजुत्तोवयारकुसलाणं गहियाउजाणं अट्ठसयं नट्टसजाणं देवकुमारियाणं निग्गच्छइ । तएणं से सूरियामे देवे अट्ठसयं संखाणं विउब्वति अट्ठसयं संखवायाणं विउब्बइ अट्ठसयं सिंगांविउव्वइ अट्टयसं सिंगवायाणं विउव्वइ अट्ठसयंसंखियाणं विउब्वइ अट्ठसयंसंखियवायाणं विउब्वइ अट्ठसयं खरमुहीणंविउब्वइ अट्ठसयं खरमुहिवाइयाणंविउब्बइ अट्ठसयं पेयाणं विउव्वति अट्ठसयं पेयावायगाणं अट्ठसयं पीरपीरियाणं विउब्बइ एवमाइयाइं एगणपन्नं आउञ्जविहाणाई विउब्बइ २ ता तए णं ते बहवे देवकुमारा य देवकुमारीयाओ य सद्दावेति। Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184