Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२२२
राजप्राश्नीयउपाङ्गसूत्रम् - १२
यथा गच्छति भोः ! सूर्याभो देवो ! 'जम्बूद्वीपं द्वीपमित्यादि तदेव यावदन्तिके प्रादुर्भवति ॥
मू. (१३) तए णं ते सूरियाभविमानवासिणो बहवे वैमाणिया देवा देवीओ य पायताणियाहिवइस्स देवस्स अंतिए एयमहं सोच्चा निसम्म हट्टतुट्ठ जावहियया अप्पेगइया वंदणवत्तियाए अप्पेगइया पूयणवत्तियाए अप्पेगइया सक्कारवत्तियाए एवं संमाणवत्तियाए कोउहलवत्तियाए । अप्पे अशुयाई सुमिस्सामो सुयाइं अट्ठाई हेऊई पसिणाइं कारणाइं वागरणाई पुच्छिस्सामो, अप्पेगइया सूरियाभस्स देवस्स वयणमणुयत्तमाणा अप्पेगतिया अन्नमन्नमणुयत्तमाणा अप्येगइया जिनभत्तिरागेणं अप्पेगइया धम्मोत्ति अप्पेगइया जीयमेयंति कट्टु सव्विड्ढीए जाव अकालपरिहीणा चेव सूरियाभस्स देवस्स अंतियं पाउब्भवंति ।
वृ. 'तए णं ते' इत्यादि, ततस्ते सूर्याभविमानवासिनो बहवो वैमानिका देवा देव्यश्च पदात्यनीकाधिपतेर्देवस्य समीपे एनम् - अनन्तरोक्तमर्थं श्रुत्वा 'निसम्म हट्टु तुट्ठ जाव हियया' इति यावत्करणात् 'हङकुट्ठचित्तमाणंदिया पीड्मणा परमसोमणसिस्या हरिसवसविसप्पमाणहियया' इति परिग्रहः, 'अप्पेगइया वंदणवतितायए' इति अपि सम्भावनायामेककाः -- केचन वन्दनप्रत्ययं वन्दनम् - अभिवादनं प्रशस्तकायवागमनः प्रवृत्तिरूपं तत्प्रत्ययं तत् मया भगवतः श्रीमन्महावीरस्य कर्त्तव्यमित्येवंनिमित्तम् ।
अप्येककाः पूजनप्रत्ययं पूजनं - गन्धमाल्यादिभि समभ्यर्चनं अप्येककाः सत्कारप्रत्ययं सत्कारः - स्तुत्यादिगुणोन्नतिकरमं अप्येककाः सन्मानो - मानसः प्रीतिविशेषः, अप्येककाः कुतूहलजिनभक्तिरागेण - कुतूहलेन - कौतुकेन की शो भगवान् सर्वज्ञः सर्वदर्शी श्रीमन्महावीर इत्येवंरूपेण यो जिने - भगवती वर्द्धमानस्वामिनि भक्तिरागो - कुतूहलेन - कौतुकेन की शो भगवान् सर्वज्ञः सर्वदर्शी श्रीमन्महावीर इत्येवंरूपेण यो जिने - भगवति वर्द्धमानस्वामिनि भक्तिरागोभक्तिपूर्वकोऽनुरागस्तेन अप्येके सूर्याभस्य वचन्म- आज्ञामनुवर्त्तमानाः अप्येककाः अश्रुतानि - पूर्वमनाकर्णितानि स्वर्गमोक्षप्रसाधकानि वचांसि श्रोष्याम इतिबुद्धया अप्येककाः श्रुतानि - पूर्वमाकर्णितानि यानि शङ्कितानि जातानि तानि इदानीं निशङ्कितानि करिष्याम इति बुद्धया अप्येकका जीतमेतत् - कल्पएष इतिकृत्वा, 'सव्विड्ढीए' इत्यादि प्राग्वत् ।
मू. (१४) तए णं से सूरियाभे देवे ते सूरियाभविमानवासिणो बहवे वेमाणिया देवा य देवीओ य अकालपरिहीणा चेव अंतियं पाब्उभवमाणे पासति पासित्ता हट्ट जाव हियए आभिओगियं देवं सद्दावेति आभिओ० २ सद्दावित्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया ! अनेगसंभसयसंनिविट्ठलीलट्ठियसालभंजियागं ईहामियउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं खंभुग्गयवरवइरवेड्या परिगयाभिरामं विज्जाहरजमलजुयजंतजुत्तं पिव्वं -
- अच्चीसहरसमालिणीयं रूवगसहस्सकलियं मिसमाणं चक्खखुल्लोयणलेसं सुहफार्स सस्सिरीयरूवं घंटावलिचलियमहुरमणहरसरं सुहं कंतं दरिसणिज्जं निउणो चियमिसिमिसिंतमणिरयणघंटियाजालपरिकखित्तं जोयणसयसहस्सविच्छिण्णं दिव्वं गमणसज्जं सिग्घगमणं नाम दिव्वं जाणं विउव्वाहि, विउव्वित्ता खिप्पामेव एयमाणत्तियं पञ्चष्पिणाहि ।
यू. (१५) त एणं से आभिओगिए देवे सूरियामेणं देवेणं एवं वृत्ते समाणे हट्टे जाव हियए
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184