Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं-१५
२२३ करयलपरिग्गहियंजाव पडिसुणेइजावपडिसुणेत्ताउत्रपुरच्छिमंदिसीभार्गअवक्कमतिअवक्कमित्ता वेउब्वियसमुग्घाएणंसमोहणइरत्ता संखेजाइंजोयणाइंजावअहाबायरे पोग्गले र ताअहासुहुमे पोग्गले परियाएइ २ त्ता दोछपि वेउब्बियसमुग्घाएणं समोहणिता अनेगखंभसयसनिविटुंजाव दिव्वं जाणविमाणं विउविउंपवत्ते यावि होत्या।
तएणसे आभिओगिएदेवेतस्स दिव्वस्सजाणविमानस्सतिदिसिंतओतिसोवाणपडिरूवए विउव्वति, तंजहा-पुरच्छिमेणं दाहिणेणं उत्तरेणं, तेसिं तिसोवाणपडिरूवगाणं इमे एयासवे वन्नावासे पण्णते, तंजहा-वइरामया निम्मारिट्टामयापतिट्ठाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा लोहि तकखमइयाओ सूइओ वयरामयासंघी णाणामणिमयाअवलंबणा अवलंबणबाहाओ य पासादीया जाव पडिलवा।।
तेसिणं तिसोवाणपडिरूवगाणं पुरओ तोरणे विउव्वति, तोरणा नानामणिमएसुथंभेसु उववनिविट्ठसंनिविट्ठविविहमुत्तरोवचिया विविहतारारूवोवचिया (ईहामियउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ताखंभुग्गय वइरवेइयापरिगताभिरामा विजाहरजमलजुयलजंतजुत्ताविव अच्चीसहस्समालिणीया स्वगसहस्सकलिया भिसमाणा भिब्भिसमाणा चखुक्लोलयणलेसा सुहफासा सस्सिरीयरूवा पासाइया) जाव पडिरूवा।
दृ. 'तए णमि'त्यादि 'अनेगखंभसयसन्निविट्ठ'मिति अनेकेषु स्तम्भशतेषु सन्निविष्टं, 'लीलहियसालिभंजियाग'मिति लीलयास्थितालीलास्थिताः,अनेन तासांपुत्तलिकानांसौभाग्यमावेदयति, लीलास्थिताः शालभञ्जिकाःपुत्तलिका यत्र तत्तथा ईहामियउसमतुरगनरमगरविहगवालगकुंजररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तमिति ईहामृगा-वृका व्यालाः-स्वापदभुजङ्गा ईहामृगऋषभतुरगनरमगरविहगव्यालकिनररुरुसरभचमरकुञ्जरवनलतापद्मलतानां भक्त्याविच्छित्याचित्रम् आलेखोयत्रतत्तथा, तथास्तम्मोद्गतया-स्तम्भोपरिवर्तन्यावज्ररत्नमय्या वेदिकया परिगतं सत् यदभिरामं ततस्तम्भोद्गवब्रेदिकापरिगताभिरामं, 'विजाहरजमलजुगलजंतजुत्तंपिव' इति विद्याधरयोर्यद् यमलयुगलं-समश्रेणीक्द्वन्द्वं विद्याधरयमलयुगलं तच्च तद् यन्त्रंच
सञ्जरिण्णुपुरुषप्रतिमाद्वयरूपं तेन युक्तंतदेव तथा, अर्चिषां-किरणानां सहालिनीयंपरिचारणीयं अर्चिसहनमालिनीयं, तथा रूपकसहस्रकलितं, 'मिसमाणंति' दीप्यमानं 'भिब्भिसमानम्' अतिशयेन देदीप्यमानं, 'चक्खुल्लोयणलेसंति' चक्षु कर्त-लोकने लिसतीव-दर्शनीयवातिशयाश्लिप्यतीव यत्र तत्तथा, 'सुहफासंति' शुभः-कोमलः स्पर्शो स्यतत्तथा, सश्रीकानि सशोभाकानि रूपाणि-रूपकाणि यत्रतत् सश्रीकरूपं, 'घण्टावलिचलियमहुरमणहरसर मिति घण्टावलेः घण्टापङ्केतिवशेन चलितायाः-कम्पितायाः मधुरः श्रोत्रप्रियो मनोहरोमनोनिवृतिकरः स्वरोयत्रतत्तथा, चलितशब्दस्य विशेष्यात्परनिपातःप्राकृतत्वात्, 'शुभं यथोदितवस्तुलक्षणोपेतत्वात् ‘कान्तं' कमनीयं, अत एव दर्शनीयं, तथा 'निउणोचियमिसिमिसितमणिरयणघंटियाजालपरिकखित्त' मिति निपुणक्रयमुचितानि-खचितानि 'मिसिमिसिंत'त्ति देदीप्यमानानि मणिरलानि यत्र तत्तथा तेन ।
कथंभूतेन? घण्टिकाजालेन-क्षुद्रघण्टिकासमूहेन परिसामस्त्येन क्षिप्तं-व्याप्तंयत्तत्तथा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184