Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२३४
राजप्रश्नीयउपाङ्गसूत्रम्-१५ इति रक्तांशु केन-अतिरममीयेन रक्तेन वनण संवृतम्-आछादितमत एव सुरम्यं, 'पासाइए दरिसणिज्जे अभिरुवे पडिरूवे' इति प्राग्वत्॥
मू(१५-वर्तते) तस्स ण सिंहासनस्स उवरि एत्य णं महेगं विउव्वंति, संखंक (संख) कुंददगरयअमयमहियफेणपुंजसंनिगासंसबरयणामयं अच्छंसहपासादीयंदरिसणिजं अभिरुवं पडिसवंतस्सणं सीहासनस्स उवरिविजयदूसस्सय बहुमजदेसभागे एत्थणं (महं एग) वयरामयं अंकुसं विउव्वति, तसिं चणं वयरामयंसि अंकुसंसि कुंभिक्के मुत्तादामं विउध्वंति।
से णं कुंभिक्के मुत्तादामे अन्नेहिं चउहि अद्धकुंभिक्कहिं मुत्तादामेहिं तदद्धचत्तपमाणेहिं सव्वओसमंता संपरिखित्ते । तेणंदामा तवणिज्जलंबूसगा सुवण्णपयरगमंडियग्गा नाणनमणिरयणविविहहारद्धहारउवसोभियसमुदाया ईसिं अनमन्नसंपत्ता वाएहिं पुव्यावरदाहिणुत्तरागएहिं मंदाय मंदाय एइजमामाणिं २ पलंबमाणाणि २ पजंजं (पज्झंझ) माणाणि २ उरालेण मणुनेणं मणहरेणं कण्णमणणिव्युतिकरेणं सद्देणं ते पएसे सव्वओ समंता आपूरेमाणा सिरीए अतीव २ उवसोभेमाणा चिट्ठति।
तएणं से आभिओगिए देवे तस्स सिहासनस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं एत्त णं सूरिआभस्स देवस्स चउण्हं सामानियसाहस्सीणंचत्तारि भद्दासणसाहस्सीओ विउब्बइ, तस्स णं सीहासनस्स पुरच्छिमेणं एत्थ णं सूरियाभस्स देवस्स चउण्हं अग्गमहिसीणं सपरिवाराणं चत्तारि भद्दासणसाहस्सीओ विउब्बइ।
तस्स णं सीहासनस्स दाहिणपुरच्छिमेणं एत्य णं सूरियाभस्स देवस्स अग्झिरपरिसाए अट्ठण्हं देसाहस्सीणं अट्ठ भद्दासणसाहस्सीओ विउव्वइ, एवं दाहिणेणं मज्झिमपरिसाए दसण्हं देवसाहस्सीणं दस भद्दासणसाहस्सीओ विउव्वति दाहिणपञ्चस्थिमेणं बाहिरपरिसाए बारसण्हं देवसाहस्सीणं बारस भद्दासणसाहस्सीओ विउव्वति पञ्चत्थिमेणं सत्तण्हं अनियाहिवतीणं सत्त भद्दासणे विउव्यति । तस्स णं सीहासनस्स चउदिसिंएत्थ णं सूरियाभस्स देवस्स सोलसण्हं आयरक्खदेवसाह-स्सीणं सोलस भद्दासणसाहस्सीओ विउव्वति, तंजहा पुरच्छिमेणं चत्तारि साहस्सीओ दाहिणेणं चत्तारि साहस्सीओ पञ्चस्थिमे णं चत्तारि साह०उत्तरेणं चत्तारि साह०।
तस्स दिव्वस्स जाणविमामस्स इमेयात्रवेवण्णावासे पन्नत्ते, से जहानामए अइरुग्गयस्स वा हेमंतियबालियसूरियस्स वा खयरिंगाण वा रत्तिं पञ्जलियाण वा जावाकुसुमवणस्स वा किंसुयवणस्स वा पारियायवणस्स वा सव्वतो समंता सुंकुसुमियस्स, भवेयासवे सिया?, नो इणढे समझे, तस्स णं दिव्वस्स जाणविमाणस्स एत्तो इतराए चेव जाव वण्णेणं पन्नत्ते, गंधो य फासो य जहा मणीणं।
तए णं आभिओगिए देवे दिव्वं जाणविमानं विउव्वइ २ ता जेणेव सुरियामे देवे तेणेव उवागच्छइ २ ता सूरियाभं देवं करयलपरिग्गहियं पञ्चप्पिणंति ।।।
वृ. 'तस्स णमित्यादि, तस्य सिंहासनस्योपर्युल्लोके 'अत्र' अस्मिन् स्थाने महदेक विजयदूष्यं वस्त्रविशेषः, आह च जीवाभिगममूलटीकाकृत्-'विजयदूष्यं' वस्त्रविशेष' इति, तं विकुर्वन्ति-स्वशक्त्या निष्पादयन्ति, कथम्भूतमित्याह-'शकुन्ददकरजोऽमृतमथितकेनपुजसन्निकाशं' शङ्खःप्रतीतः, कुन्देति-कुन्दकुसुमंदकरजः-उदककणाः अमृतस्य-क्षीरोदधिज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184