Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२३२
राजप्रश्नीयउपाङ्गसूत्रम्-१५
वैडूर्यरत्नमया विमलाः स्तम्भा यत्र तत् सुश्लिष्टविशिष्टसंस्थितप्रशस्तवैडूर्यविमलस्तम्भ, तथा नाना मणयः खचिता यत्र भूमिभागे स नानामणिखचितः सुखादिदर्शनात् क्तान्तस्य पाक्षिकः परनिपातः नाणामणिखचित उज्वलो बहुसमः-अत्यन्तसमः सुविभक्त भूमिभागो यत्र तत् नानामणिखचितोज्जवलबहुसमसुविभक्तभूमिभाग, तथा इहामृगा-वृकाः ऋषुभतुरगनरमगरविहगाः प्रतीताः व्यालाः-स्वापदभुजगाः किंनरा-व्यन्तरविशेषाः रूरवो-मृगाःसरभाः आटव्या महाकायाः पशवःचमरा-आटव्यागावःकुञ्जरा-दन्तिनः वनलता-अशोकादिलताःपद्मलता:-पद्मिन्यः
एतासां भक्त्या-विच्छित्या चित्रम्-आलेखो यत्र तदिहामृगऋषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्तिचित्रं, तथा स्तम्भोद्गतयास्तम्भोपरिवर्त्तिन्या वज्ररत्नमय्या वेदिकया परिगतं सद् यदभिरामं तत् स्तम्भोद्गतवज्रवेदिकापरिगताभिरामं, तथा स्तम्भो द्गतया-स्तम्भोपरिवर्त्तिन्या वज्ररत्नमय्या वेदिकया परिगत सद् यदभिरामं तत् स्तम्भोद्गतवज्रवेदिकापरिगताभिरामं, 'विजाहरजमलजुगलजन्तजुत्तं पिव अचीसहस्समालिणीय मिति विद्याधरन्तीति विद्याधरा-विशिष्टविद्याशक्तिमन्तः तेषांयमलयुगला नि समानशीलानि नद्वानितेषांयन्त्राणि प्रपञ्चाविशेषास्तैर्युक्तमिवअर्चिषां-मणिरत्नप्रभाञ्चालानां सहस्रलिनीयं-परिचारणीयं, किमुक्तं भवति।
एवं नाम अत्यद्भुतैर्मणिरलप्रभाजालैराकलितमिव भाति यथा नूनमिदं न स्वाभाविकं, किन्तु विशिष्टविद्याशक्तिमुत्पुरुषप्रपञ्चप्रभावितामिति, रूवगसहस्सकलितं भिसिमाणंभिब्मिसमाणं चकखुल्लोयणलेसं सुहफासं सस्सिरीयरूव'मिति प्राग्वत्, कचिदेतन श्यते, 'कञ्चणमणिरयणथभियाग'मितिकाञ्चनंचमणयश्च रत्नानिचकाञ्चनमणिरत्नानितेषां तन्मयी स्तपिकाशिखरंयस्य तत्तथानानाविधाभि-नानाप्रकाराभि पञ्चवर्णाभिर्घण्टाभिपताकाभिश्चपरि-सामस्त्येन मण्डितमग्रं-शिखरंयस्य तन्नानाविधपञ्चवर्णघण्टापताकापरिमाण्डिताग्रशिखरं, चपलं-चञ्चलं चिकचिकीयमानत्वात् मरीचिकवचं-किरणजालपरिक्षेपं विनिर्मुञ्चत् ‘लाउल्लोइयमहिय'मिति लाइयं नाम-यद्भूमेर्गोमयादिनोपलेपनं उल्लोइयं-कुडयानांमालस्य च सेटिकादिभिस्मृष्टीकरणं लाउल्लोइयाभ्यामिव महितं-पूजितं लाउल्लोइयमहियं ।
तथा गोशीर्षेण-गोशीर्षनामकचन्दनेन ददरण-बहलेन चपेटाकारेण वा दत्ताः पञ्चाङ्गुलयस्तला-हस्तका यत्र तद्गोशीर्षरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलं, तथा उपचितानिवेशिताः चन्दनकलशा-मङ्गलकलशा यत्र तदुपचितचन्दनकलशं, 'चंदनघडसुकयतोरणपडिदुवारदेसभागमिति' चन्दनघटैः-चन्दनकलशैः सुकृतानिसुष्ठुकृतानि शोभितानीति तात्पर्यार्थ, यानि तोरणानि तानि चन्दनघटसुकृतानि तानि तोरणानि प्रति द्वारकेशभाग-द्वारदेशभागे यत्र तत् चन्दघटसुकृततोरणप्रतिद्वारदेशभागं, तथा 'आसतोत्सत्तविपुलवट्टवग्घारियमल्लदामकलाव' मिति आ-अवाङ अधोभूमौ लग्न इत्यर्थः, उत्सक्तं-ऊर्ध्वसक्तं उल्लोतले उपरि सम्बद्ध इत्यर्थः विपुलो-विस्तीर्णवृत्तो-वर्तुलः वग्धाग्यि इति-प्रलम्बितोमाल्यदामकलापः-पुष्पमालासमूहो यत्र तदासक्तोसक्तविपुलवृत्तप्रलम्बितमाल्यदामकलापं ।
तथा पञ्चवर्णेन सरसेन सच्छायेन सुरभिणामुक्तेन-क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेणपूजया कलितं पञ्चवर्णसरससरभिमुक्तपुष्पपुओपचारकलितं, 'कालागुरुपवरकुन्दुरुक्कतुरुक्कघूव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184