Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं-१७
२३९
___-समणं भगवं महावीरं तेणं दिव्येणं जाणविमाणेणं तिखुत्तो आयाहिणं पयाहिणं करेइ २ ता समणस्स भगवतो महावीरस्स उत्तरपुरच्छिमे दिसिभागे तं दिव्वं जाणविमाणं ईसिं चउरंगुलसंपत्तं धरणितलंसि ठवेइ ठवित्ता चउहिं अगमहिसीहिं सपरिवाराहिं दोहि अनीयाहिं तंजहा गंधवाणिएण य नट्टाणिएण य सद्धिं संपरिबुडे ताओ दिव्वाओ जाणविमाणाओ पुरच्छिमिल्लेणं तिसोवाण-पडिरूवएणं पञ्चोरुहति।
तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणियसाहस्सीओ ताओ दिव्याओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पचोरुहति, अवसेसा देवाय देवीओयताओ दिव्वाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पचोरुहति।
तए णं से सूरियामे देवे चउहिं अग्गमहिसीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहिं यबहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि यसद्धिं संपरिवुडे सब्बिड्डीए जाव नाइयरवेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २ ता समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेति २ ता वंदति नमसति वंदित्ता नमंसित्ता एवं वयासी
अहं णं भंते ! सूरियाभे देवे देवाणुप्पियाणं वंदामि नमसामिजाव पज्जुवासामि ।
वृ. 'तएणमित्यादिततःससूर्याभोदेवः तेन पञ्चानीकपरिक्षिप्तेनयथोक्तविशेषणविशिष्टेन महेन्द्रध्वजेन पुरतः प्रकृष्यमाणेन चतुर्भिसामानिकसहस्रश्चतसृभि सपरिवाराभिरग्रमहिषीभिस्तिसृभि पर्षभि सप्तभिरनीकाधिपतिभि षोडशभिरात्मरक्षदेवसहनैरन्यैश्च बहुभि सूर्याभवि मानावासिभिवैमानिकैर्देवैर्देवीभिश्च सार्द्ध सम्परिवृतः सर्वद्धर्या सर्वद्युत्या ____ यावत्करणात्-‘सव्वबलेणंसव्वसमुदएणंसवादरेणसव्वविभूसाएसव्वविभूइएसब्बसंभमेणं सव्वपुप्फवत्थगंधमल्लालंकारेणं सव्वदिव्वतुडियसद्दसन्निनाएणं हया इड्ढीए महया जुइए महया बलेणंमहया समुदएणं महया वरतुडियजमगसमयपडुप्पवाइयरवेणं संखपणवपडहभेरिझल्लरिखरमुहिहुहुक्कमुरमुइंगदुंदुभिनिग्घोसननाइयरवेण' मिति परिगृह्यते।
सौधर्मस्य कल्पस्यमध्येन तां दिव्यां देवर्द्धि दिव्यां देवद्युतिं दिव्यां देवानुभूतिं कालेमाणे २'इति उपलालयन् २ लीलया उपभुआन् इति भावः, येनैव सौधर्मस्य कल्पस्योत्तराहो निर्याणमाग्र्गो-निर्गमनमार्गस्तेनैव प्राश्वेनोपागच्छति, 'ताए उक्किट्ठाए' इत्यादि पूर्ववद्यावत् दिव्यया देवगत्या योजनशतसहस्रकैः-योजनलक्षप्रमाणैर्विग्रहै:-क्रमैरवपतन्-अधस्तादवतरन् व्यतिव्रजंश्च-गच्छंश्च तिर्यग् असङ्येयानां द्वीपसमुद्राणां मध्यंमध्येन 'जेणेव'त्ति नन्दीश्वरो द्वीपः यस्मिन् प्रदेशे यस्मिन्नेव च प्रदेशे तस्मिन्नन्दीश्वरे द्वीपे दक्षिणपूर्व-आग्नेयकोणवर्ती रतिकरनामा पर्वतस्तस्मिन्नुपागच्छति,_ -उपागत्य च तां दिव्यां देवर्द्धि यावद् दिव्यं देवानुभावं शनैः २ प्रतिसंहरन् २ एतदेव पर्यायेण व्याचष्टे-प्रतिसङ्क्षिपन् २ यस्मिन् प्रदेशे जम्बूद्वीपो नाम द्वीपः तत्र च जम्बुद्वीपे यस्मिन् प्रदेशेभारतवर्षतस्मिंश्चभारतवर्षे यस्मिन्प्रदशे आमलकल्पानगरीतस्याश्चाऽऽमलकल्यापाया नगर्या बहिर्यस्मिन्प्रदेशे आम्रशालवनं चैत्यं तस्मिंश्च चैत्ये यस्मिन् प्रदेशे मणो भगवान् महावीरः 'तेणेवे तितत्रोपागच्छति, सर्वत्र तृतीया सप्तयर्थे द्रष्टव्या प्राकृतत्वात, उपागत्य च श्रमणं भगवन्तं महावीरं तेन-प्रागुक्तस्वरूपेण दिव्येन यानविमानेन सह त्रिकृत्वः-त्रीन् वारान् आदक्षिण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184