Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं - १५
२२५
बहवे किण्हचामरज्झए जाव सुक्कलचामरज्झए अच्छे सण्हे रुप्पपट्टे वइरामयदंडे जलयामलगंधिए रम्मे पासदीए दरिसणिजे अभिरूवे पडिरूवे विउव्वति ।
तेसि णं तोरणाणं उप्पिं बहवे छत्तातिच्छत्ते घंटा जुगले पडागाइपडागे उप्पहत्थए कुमुदननलिणसुभगसोगंधियपोंडरीयमहापोंडरीयसतपत्तसहस्सपत्तहत्यए सव्वरयणामए अच्छे जाव पडिरूवे विउव्वति । तए णं से आभिओगिए देवे तस्स दिव्वस्स जाणविमानस्स अंतो बहुसमरमणिज्जं भूमिभागं विउव्वति ।
वृ. 'तेसि तोरणाणं उप्पिमित्यादि सुगमं, नवरं 'जाव पडिरूवा' इति यावच्छब्दकरणात् 'घट्टा मट्ठा नीरया निम्मला निष्पंका निक्ककडच्छाया समिरीया सउज्जोया पासाइया दरिसणिज्जा अभिरूवा' इति द्रष्टव्यं । 'तेसि णमित्यादि, तेषां तोरणानामुपरि बहवः कृष्णचामरयुक्ता ध्वजाः कृष्णचामरध्वजाः, एवं बहवो नीलचामरध्वजाः, लोहितचामरध्वजाः, हरितचामरध्वजाः, शुक्लचामरध्वजाः, कथम्भूता एते सर्वेऽपीत्यत आह- अच्छा-आकाशस्फटिकवदतिनिर्मलाः श्लक्ष्णाः–श्लक्ष्णपुद्गलस्कन्धनिर्मापिताः 'रुप्पट्टा' इति रूप्यो- रूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते रूप्यपट्टाः 'वइरदंडा' इति वज्रो-वज्ररत्नमयो दण्डो रूप्यपट्टमध्यवर्त्ती येषां ते वज्रदण्डाः, तथा जलजानामिव जलजकुसुमानां पद्मादीनामिवामलो न तु कुद्रव्यगन्धसम्मिश्रो यो गन्धः स जलजामलगन्धः स विद्यते तेषां ते जलजामलगन्धिकाः, अत एव सुरम्याः 'प्रासादीया' इत्यादिविशेषणचतुष्टयं प्राग्वत् ।
'तेसि ण 'मित्यादि, तेषां तोरणानामुपरि बहूनि छत्रातिच्छत्राणि - छत्रात्-लोकप्रसिद्धात् एकसङ्ख्याकात् अतिशायीनि छत्राणि उपर्यधोभावेन द्विसङख्याकानि त्रिसङख्याकानि वा छत्रातिच्छत्राणि, बाह्यपताकाभ्यो लोकप्रसिद्धाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तारेण च पताकाः पताकातिपताकाः, बहूनि घण्टायुगलानि, बहूनि चामरयुगलानि, बहव उत्पलहरताः -- उत्पलाख्यजलजकुसुमसमूहविशेषाः, एवं बहवः पद्महस्तकाः नलिनहस्तकाः सुभगहस्तकाः सौगन्धिकहस्तकाः शतपत्रहस्तकाः सहस्रपत्रस्तका-, पद्मादिविभागव्याख्यानं प्राग्वत् ।
एते च छत्रातिच्छत्रादयः सर्वेऽपि रत्नमया अच्छा आकाशस्फटिकवदतिनिर्मला यावत्करणात् 'सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निष्यंका निक्ककडच्छाया सप्पमा समिरीया सउज्जीया पासाईया दरिसणिज्जा अभिरूवा' इति परिग्रहः । 'तस्स णमित्यादि, तरस णमिति पूर्ववत् दिव्यस्ययानविमानस्य अन्तः– मध्ये बहुसमः सन् रमणीयो बहुरमणीयो भूमिभागः प्रज्ञप्तः, किंविशिष्ट
इत्याह
मू. (१५- वर्तते) से जहानामए आलिंगपुकारे ति वा मुइंगपुकरे इ वा सरतले इवा करतले इ वा चंद-मंडले इ वा सूरमंडले इ वा आयंसमंडले इ वा उरब्भचम्मे इ वा वराहचम्मे इ वा सीहम्मे इ वा वग्घचम्मे इ वा मिगचम्मे इ वा दीवियचम्मे इ अनेगसंकुलीगसहस्सवितए नानाविहपंचवहिं मणीहिं उवसोभिते आवडपच्चावडसोढिपसेढिसोत्थिय पूसमाणग मच्छंडगमगरंडगजारामाराफुल्लावलिवपउमपत्तसागरतरंग- वसंतलयपउमलयभत्तिचित्तेहिं सच्छाएहिं सप्पभेहिं समरीइएहिं सउज्झोएहिं नानाविहपंचवण्णेहिं मणीहिं उवसोभिएहिं तंजहा
8 15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184