Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२२४
राजप्रश्नीयउपाङ्गसूत्रम्-१५ योजनशतसहनविस्तीर्ण-योजनलक्षविस्तारं दिव्यं प्रधानं 'गमनसजगमनप्रवणं शीघ्रगमननामधेयं जाणविमाणं' यानरूपं वाहनरूपं विमानंयानविमानं, शेषप्राग्वत् । 'तस्सण'मित्यादि, तस्सणमितिपूर्ववत् दिव्यस्य यानविमानस्य तिदिसिं इति तिन दिशःसमाहतास्त्रिदिक्तस्मिन् त्रिदिशि, तत्र 'तिसोवाणपडिरूवए' इति त्रीणि एकैकस्यां दिशिएकैकस्य भावात्रिसोपानप्रतिरूपकाणि प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपकाणि त्रयाणां सोपानानां समाहारस्सिोपानं त्रिसोपानानिचतानि प्रतिरूपकाणिचेतिविशेषणसमासः, विशेषमस्यात्र परनिपातःप्राकृतत्वात्
तेसिणमित्यादि,तेषांचत्रिसोपानप्रतिरूपकाणामयमेतद्रूपो-वक्ष्यमाणस्वरूपो 'वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-'वज्रमया' वज्ररत्नमया 'नेमी' नेमिभूमिका तत्र ऊर्द्ध निर्गच्छन्तःप्रदेशाःरिष्ठरन्तमयानि प्रतिष्ठानानिनिष्ठानानि त्रिसोपानमूलप्रदेशाः वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि-त्रिसोपानाङ्गभूतानि, लोहिताक्षय्यःसूचयः-फलकद्वय-सम्बन्धविघटनाभावहेतुपादुकास्थानीयाः 'वज्रमया वज्ररलपूरिताः ‘सन्धयः' फलकद्वाया-पान्तरालप्रदेशाः नानामणिमयानि अवलम्ब्यन्ते इति अवम्बनानि–अवतरतामुत्तरतां चालम्ब-नहेतुभूता अवम्लबन्बाहातो विनिर्गताः केचिदवयवाः, 'अवलम्बणवाहाओ यत्ति अवलम्बनवाहाश्च नानामणिमय्यः,अवलम्बनबाहानाम उभयोः पार्श्वयोरवलम्बनाश्रयभूता भित्तयः, पासाइयाओ' इत्यादि पदचतुष्टयं प्राग्वत्।
"तेसि णमित्यादि, तेषां णमिति वाक्यालङ्कारे त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येक तोरणं प्रज्ञप्तं, तेषां च तोरणानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-तोरणा नानामणिमयाइदि, कचिदेवंपाः-'तेसिणं तिसोवाणपडिरूवगाणंपुरतो तोरमे विउव्वइतोरणा नानामणिमया' इत्यादि, मणयः-चन्द्रकान्ताद्याः, विविधमणिमयानि तोरणानि नानामणिमयेषु स्तम्भेषु उपनिविष्यनि-समीप्येन स्थितानि, तानि च कदाचिच्चलानि अथवा अपदपतितानि वाऽऽशङक्येरन् तत आह-सम्यक्-निश्चलतया अपदपरिहारेण च निविष्टानि, ततो विशेषणसमासः, उपनिविष्टसन्निविष्टानि, "विविहमुत्तंतरो वचियाई' इतित विविधा विविधवि. च्छित्तिकलिता मुक्ता-मुक्ताफलानि 'अन्तरे तिअन्तराशब्दोऽगृहीत-वीप्योऽपिसामर्थ्याद्वीप्सां गमयति, अन्तरा रूपोपचितानि यावता तत्र तानि तथा।।
'विविहतारोवचियाई विविधैस्तारारूपैः-तारिकारूपैरुपचितानि, तोरणेषु हि शोभार्थ तारिका निबध्यन्ते इति प्रतीतं लोकेऽपीति विविधतारारूपोपचितानि 'जाव पडिरूवा' इति यावत्करणात् 'ईहामिगउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवइरवेइयापरिगयाभिरामा विजाहरजमलजुगलजंतजुत्ताविद' एवं नाम स्तम्भद्वयसनिविष्टानि तोरणानि व्यवस्थितानियथा विद्याधरमलययुगलयन्त्रयुक्तानीवप्रतिभासते इति, 'अच्चीसहस्समालणीया रूवगसहस्सकलिया भिसिमामा भिब्मिसमाणाचकखुल्लोयणलेसा सुहफासा सस्सिरीयरूवापासाइया दरिसणिज्जा अभिरुवा' इतिपरिग्रहः, क्वचिदेतत्सा-क्षाल्लिखितमपि दृश्यते।
मू. (१५-यति) तेसि गं तोरणाणं उप्पिं अट्ठमंगलगा पन्नता, तंजहा-सोत्थियसिरिवच्छनंदियावत्तवद्धमाणगमदासणकलसमच्छदप्पणा (जावपडिरूवा) तेसिंणंतोरणाणं उप्पिं
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only
Loading... Page Navigation 1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184