Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 35
________________ २२० राजप्रश्नीयउपाङ्गसूत्रम्-११ हस्त्यादिसैन्येन सर्वसमुदायेन-स्वस्वाभियोग्यादिसमस्तपरिवारेण, सर्वादरेण समस्तयावच्छक्तिकुलनेनसर्वविभूत्या सर्वया अभ्यन्तरवैक्रियकरमादिबाह्यरलादिसम्पदा सर्वाविभूषया यावच्छक्तिस्फारोदारशृङ्गारकरणेन सव्वसंभणेणंति सर्वोत्कृष्टेन संभ्रमेन, सर्वोत्कृष्टसम्भ्रमोनामेह स्वनायकविषयबुमानख्यापनपरा स्वनायकोपदिष्टकार्यसम्पादनाय यावच्छक्तित्वरितत्वरिता प्रवृत्ति, 'सव्वपुप्फवत्थगंधमल्लालंकारेणं' अत्र गन्धावासाः माल्यानि-पुष्पदामानि अलङ्कारा-- आभरणविशेषाः, ततः समाहारो द्वन्द्वस्ततः सर्वशब्देन सह विशेषणसमासः । सव्वदिव्वतुडियसद्दसंनिनाएणमितिसर्वाणिचतानि दिव्यत्रुटितानिचसर्वदिव्यत्रुटितानि तेषां शब्दाः सर्वदिव्यत्रुटितशब्दाः तेषामेकत्र मीलनेन यः सङ्गतेन नितरां नादो-महान् घोषः सर्वत्रुटितदिव्यशब्दसन्निनादस्तेन, इह अल्पेष्वपि सर्वशब्दोद्दष्टो यथा अनेन सर्वपीतंधृत मिति, तत आह–'महता इड्ढीए' इत्यादि महत्या यावच्छिततुलितया ऋद्धया परिवारादिकया, एवं 'महता जूईए' इत्याद्यपि भावनीयं, तथा महतां-स्फूर्तिमतां वराणां-प्रदानानां तुडितानांआतोद्यानांयमकसमकम्-एककालं पटुभिपुरुषैःप्रवादितानां योरवस्तेन, एतदेव विशेषेणाचष्टे संखपणवपडहमेरिझल्लरिखरमुहिङडुक्कमुरवमुइंगदंदुभिनिग्धोसनाइतरवेण शङ्क:-प्रतीतः, पणवोभाण्डानां, पडहः प्रतीतः भेरी-ढक्काझल्लरी-चौवनद्धा विस्तीर्णा वलयाकाराखरमुहीकाहला हुडुक्क-प्रतीता महाप्रमाणोमईलो मुरजः स एव लघुर्मृदङ्गोदुन्दुभि-भेर्याकारा सङ्कटमुखी एतेषां द्वन्द्वस्तासां निर्घोषो-महान् ध्वानो नादितं च-घण्टायामिव वादनोत्तरकालभावी सततध्वनिस्तल्लक्षणो यो रवस्तेन, नियगपरिवार सद्धिं संपरिवुडा' इति निजकः-परिवाररीत्या परिवृताः सम्परिवृताः, 'अकालपरिहीणंचेवे तिपरिहानि-परिहीनं कालस्यपरिहीनं कालविलम्ब इति भावः न विद्यतेकालपरिहीनं यत्र प्रादुर्भवने तदकालपरिहीनं, क्रियाविशेषणमेतत्, 'अंतिए पाउब्भवह' अन्तिके समीपे प्रादुर्भवत, समागच्छतेति भावः॥ मू. (१२) तए णं से पायत्ताणियाहिवती देवे सूरियाभेणं देवेणं एवं वुत्ते समाणे हट्टतुट्ठजावहियए एवं देवा ! तहत्ति आणाए विनएणं वयणं पडिसुणेति, पडि २ ता जेणेव सूरियामे विमाने जेणेवसभासुहम्माजेणेव मेघोघरसियगंभीरमहरसदा जोयणपरिमंडलासुस्सरा घंटा तेणेव उवागच्छति र त्तातंमेघोघरसितगंभीरमहुरसइं जोयणपरिमंडलं सुसरं घंटं तिखुत्तो उल्लालेति। तएणं तीसे मेघोघरसितगंभीरमहुरसदाते जोयणपरिमंडलाते सुसराते घंटाए तिक्खुत्तो उल्लालियाए समाणीए से सुरियामे विमाणे पासायविमाननिक्खुडावडियसद्दघंटापडिसुयासयसहस्ससंकुले जाए यावि होत्था। __तए णं ते सूरियाभविमाणवासिणं बहूणं वेमामियाणं देवाण य देवीण य एगंतरइपसत्तनिच्चप्पमत्तविसयसुहमुच्छियाणं सुसरघंटारवविउलबोल (तुरियचवल) पडिबोहणे कए समाणे घोसणकोउहलादिन्नकन्नएगग्गचित्तउवउत्तमाणसाणं से पायत्तानीयाहिवई देवे तंसि घंटारवंसि निसंतपसंतंसि महया महया सद्देणं उग्धोसेमाणे उग्योसेमाणे एवं वदासी हतं सुणंतु भवंतो सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य! सूरियाभविमाणवइणो वयणं हियसुहत्थं आणवणियं भो! सूरियाभे देवे गच्छइणं भो सूरिया Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184