Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 34
________________ मूलं-१० २१९ 'आरिसिञ्जा' इतिआवर्षेत्आ-समन्तात्सिचेत्, 'खिप्पामेवपतणतणायंति' अनुकरणवचनमेतत् प्रकर्षेणस्तनितंकुर्वन्तीत्यर्थः, पविजुयाईतित्तिप्रकर्षेण विद्युतं विदधति, पुष्फवद्दलए विउव्वंति' पुष्पवृष्टियोग्यानि वालिकानि पुष्पवालिकानि-पुष्पवर्षुकान् मेघान् विकुर्वन्तीति भावः। ‘एवं महं पुष्फछज्जियं वा एकां महतीं छाद्यते-उपरि स्थग्यते इति छाद्या छाद्यैव छाधिका पुष्पै ता छाधिका पुष्पछाधिका तां वा पटलकानि-प्रतीतानि, 'कयग्गाहगहियकरयलपब्मट्ठवि(प्पोमुक्कणं तिइहमैथुनसंरम्भेयत् युवतेः केशेषुग्रहणंसकचग्रहस्तेन गृहीतंकचग्रहगृहीतं तथा करतलाद्वि(प्र) मुक्तं सत्प्रभ्रष्ट करतलप्रभ्रष्टवि(प्रोमुक्तं, प्राकृतत्वात्पदव्यत्ययस्ततोविशेषणसमासः, तेन, शेषं सुगमंयावत् ‘जएणं विजएणंवद्धावेंति' जयेन विजयेन वर्धापयन्ति, जयतु देवेत्येवंवर्धापयन्तीत्यर्थः, तत्रजयः-परैरनभिभूयमानताप्रतापवृद्धिश्च विजयस्तु-परेषामसहमनानामभिभवोत्पादः, वर्धापयित्वाचतांपूर्वोक्तामाज्ञप्तिकांप्रत्यर्पयन्ति, आदिष्टाकार्यसम्पादनेन निवेदयन्तीत्यर्थः॥ मू. (११) तए णं से सूरियाभे देवे तेसिं आभियोगियाणं देवाणं अंतिए एयमढें सोचा निसम्म हट्टतुट्ट जाव हियए पायत्ताणियाहिवइं देवं सद्दावेति सद्दावेत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया! सूरियाभे विमाणे सभाए सुहम्माए मेघोघरसियगंभीरमहरसदं जोयणपरिमंडलं सुसरघंटं तिक्खुत्तो उल्लालेमाने २ महया र सद्देणं उग्घोसेमाणे २ एवं वयासी आणवेति णं भो सूरियाभे देवे गच्छति णं भो सूरियाभे देवे जंबूहीवे दीवे भारहे वासे आमलकप्पाए नयरीए अंबसालवने चेतिते समणं भगवं महावीरं अभिवंदए, तुब्भेऽविणं भो देवाणुप्पिया! सव्विड्डीएजाव नातियरवेणं नियगपरिवाल सद्धिं संपरिबुडा सातिर जाणविमाणाई दुरुढा समाणा अकालपरिहीणं चेव सूरियाभस्स देवस्स अंतियं पाउब्भवह। वृ. 'तए णमित्यादि, ततो 'नामिति' पूर्ववत् स सूर्याभो देवस्तेषां 'आभियोगाणं'ति आ-समन्तादाभिमुख्येन युज्यन्ते प्रेष्यकर्मसुव्यापार्यन्तेइत्याभियोग्या आभियोगिका इत्यर्थः, तेषामाभियोग्यानां देवानामन्तिके समीपे एनम्-अनन्तरोक्तमर्थं श्रुत्वा' श्रवणविषयं कृत्वा श्रवणानन्तरं च निशम्य-परिभाव्य ‘हट्टतुट्ठजावहियए' इति यावच्छब्दकरणात् 'हट्टतुट्टचित्तमानंदिए पीइणणेपरमसोमणस्सिए हरिसवसविसप्पमाणहियए' इतिद्रष्टव्यं, पदात्यनीकाधिपतिं देवं शब्दयति, शब्दयित्वा एवमवादीत् । ___ क्षिप्रमेवभोदेवानांप्रिय! समायांसुधर्माया-सुधर्माभिधानायां मेघोघरसियगंभीरमहुरसह' मिति मेघानामोघः-सङ्घातो मेघौघस्तस्य रसितं गर्जितं तद्वद्गम्भीरो मधुरश्च शब्दो यस्याः सा मेघौघरसितगम्भीरमघुरशब्दा तां 'जोयणपरिमंडलं' ति योजनं योजनप्रमाणं परिमण्डलंगुणप्रधानोऽयं निर्देशः पारिमण्डल्यं यरयाः सा योजनपरिमण्डला तां सुस्वरां-सुरवराभिधाना घण्टामुलालयन् २ ताडयन्ताडयन्निश्यः, महता २ शब्देन उद्घोषयन्-उद्घोषणां कुर्वन् एवं वदति-आज्ञापयति भोः सूर्याभो देवोगच्छति भोः सूर्याभोदेवो जम्बूद्वीपं भारतवर्ष आमलकल्पां नगरीमाभ्रशालवनं चैत्यं यथा (तत्र) श्रमणं भगवं महावीरं वन्दितुं, तत्-तस्मात् ।। ___ 'तुझेऽवि णमिति यूयमाप ‘णमिति पूर्ववद्, देवानां प्रियाः ! पूर्ववद सर्वद्धर्यापरिवारादिकया सर्वद्युत्यायथाशक्तिविस्फारितेन समस्तेन शरीरतेजसा सर्वबलेन-समस्तेन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184