Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 24
________________ मूलं - ५ २०९ वृ. 'तेणं काले णमित्यादि, ते इति प्राकृतशैलीवशात्तस्मिन्निति द्रष्टव्यं, यस्मिन्काले भगवन् वर्द्धमानस्वामी साक्षाद्विहरति तस्मिन्काले 'ते णं समए णं' ति तस्मिन् समये यस्मिन्नवसरे भगवानाम्रशालवने चैत्ये देशनां कृत्वोपरतस्तस्मिन्नवसरे इति भावः, सूर्याभो नाम्ना देवो, नामशब्दो ह्याव्ययरूपोऽप्यस्ति, ततो विभक्तिलोपः, ततो सौधर्म्माख्ये कल्पे यत्सूर्याभनामकं विमानं तस्मिन्, या सभा सुधम्र्म्माभिधा तस्यां यत्सूर्याभाभिधानं सिंहासनं तत्रोपविष्टः सन्निति गम्यते, 'चउहिं सामाणियसाहस्सीहिं' इति समाधुने तिविभवादी भवाः सामानिकाः, अध्यात्मादित्वादिकणू, विमानाधिपतिसूर्याभदेवसध्शद्युतिविभवादिका देवा इत्यर्थः । तेच मातृपितृगुरूपाध्यायमहत्तरतत्सूर्याभदेवस्य पूजनीयाः, केवलविमानाधिपतित्वहीना इति सूर्याभं देवं स्वामिनं प्रतिपन्नाः तेषां सहस्राणि सामानिकसहस्रणि तश्चतुर्भि, प्राकृतत्वाच्च सूत्रे सकारस्य दीर्घत्वं स्त्रीत्वं, च, 'चतसृभिरग्रमहिषीभिः ' इह कृताभिषेका देवी महिषीत्युच्यते, साच स्वपरिवारभूतानां सर्वासामपि देवीनामग्रे इत्यग्राः, अग्राश्च ता महिष्यश्च अग्रमहिष्यस्ताभिश्चतसृभि, कथम्भूताभिरित्याह- 'सपरिवाराभि' परिवारः सह यासां ताः सपरिवारास्ताभि, परिवारश्चैकैकस्या देव्यः सहस्र २ देवीनां, तथा तिसृभि पर्षद्म, तिस्प्रे हि विमानाधिपतेः सर्वस्यापि पर्षदः । तद्यथा-- अभ्यन्तरा मध्या बाह्या च, तत्र या वयस्यमण्डलीकस्थानीया परममित्रसंहतिसध्शी सा अभ्यन्तरपर्षत्, तया सहापर्यालोचितं स्वल्पमपि प्रयोजनं न विदघाति, अभ्यन्तरपर्षदा सह पर्यालोचितं यस्यै निवेद्यते यथेदमस्माकं पर्यालोचितं सम्मतमागतं युष्माकमपीदं सम्मतं किंवा नेति सा मध्यमा, यस्याः पुनरभ्यन्तरपर्षदा सह पर्यालोचितं मध्यमया च सह ढीकृतं यस्यै करणायैव निरूप्यते यथेदं क्रयतामिति सा बाह्या, तथा 'सत्तहिं अणिएहिं' इति अनीकानि - सैन्यानि, तानि च सप्त, तद्यथा । हयानीकं गजानीकं रथानीकंपदात्यनीकंतृषमानीकं गन्धर्वानीकं गन्धर्वानीकं नाट्यानीकं, तत्राद्यानि पञ्चानीकानि सङग्रामाय कल्प्यन्ते, गन्धर्वनाट्यानीके पुनरुपभोगाय, तैः सप्तभिरनीकैः, अनीकानि स्वस्याधिपतिव्यतिरेकेण न सम्यक् प्रयोजने समागते सत्युपकल्प्यन्ते ततः सप्तानीकाधिपतयोऽपि तस्य वेदितव्याः, तथा चाह- 'सत्तहिं अनियाहिवईहिं, ' तथा 'षोडशभिरात्मरक्षदेवसहन' रिति विमानाधिपतेः सूर्याभस्य देवस्यात्मानं रक्षयन्तीत्यात्मरक्षा, 'कर्मणोऽणि ' त्यण् प्रत्ययः, ते च शिरस्राणकल्पाः यता हि शिरस्राणं शिरस्याविद्धं प्राणरक्षकं भवति तथा तेऽप्यात्मरक्षका गृहीतधनुर्दण्डादिप्ररहरमाः समन्ततः पृष्ठतः पार्श्वोऽग्रतश्चावस्थायिनो विमानाधिपतेः सूर्याभस्य देवस्य प्राणरक्षकाः, देवानामपायाभावात् तेषां तथाग्रहणपुरस्सरमवस्थानं निरर्थकमिति चेत्, न स्थितमात्रपरिपालनहेतुत्वात् प्रकर्षहेतुत्वाच्च । तथा हि ते समन्ततः सर्वासु दिक्षु गृहीतप्रहरणा ऊर्द्धस्थिता अवतिष्ठपानाः स्वनायकशरीररक्षणपरायणाः स्वनायकैकनिषण्णद्दष्टयः परेषामसहमानानां क्षोममापादयन्तो जनयन्ति स्वनायकस्य परां प्रीतिमिति, एते च नियतसङ्ख्याकाः सूर्याभस्य देवस्य परिवारभूता देवा उक्ताः, ये तु तस्मिन् सूर्याभे विमाने पौरजनपदस्थानीया ये त्वाभियोग्याः - दासकल्पास्तेऽतिभूयांसः आस्थानमण्डल्यामपि चानियतसङ्घख्याका इतितेषां सामान्यत उपादानमाह - 'अन्नेहिं बहूहिं 8 14 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184