Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 26
________________ मूलं-५ २११ वृ. तत्र तस्मिन्विपुलेनावधिनाजम्बूद्वीपविषयेदर्शनेप्रतमाने सति श्रमण' श्राम्यतितपस्यति नानाविधमिति श्रमणः, भगः-समग्रैश्वर्यादिलक्षणः, उक्तंच॥१॥ "ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः। धर्मस्याथ प्रयलस्य, षण्णां भगइतीङ्गना॥" भगोऽस्यास्तीतिभगवान्भगवन्तं 'सूरवीर विक्रन्ती' वीरयति-कषायान्प्रति विक्रमति स्मेति वीरः महांश्चासौ वीरश्चमहावीरस्तं, जम्बूद्वीपे भारतेवर्षेआमलकल्पायांनगर्यांवहिराम्रशालवने चैत्ये अशोकवरपादपस्याधः पृथिवीशिलापट्टके सम्पर्यकनिष्ण्णं श्रमणगणसमृद्धिसंपरिवृत प्रतिरूपमवग्रहं गृहीत्वा संयमेन तपसा आत्मानं भावयन्तं पश्यति, ६ष्ट्वा च-'हट्टतुट्ठमा दिए' इति, हृष्टतुष्टोऽतीवतुष्ट इति भावः, अथवा हृष्टो नाम विस्मयमापनो, यथा-अहो भगवानास्ते इति, तुष्ट:-सन्तोषं कृतवान्,या-भव्यमभूत्यन्मया भगवानालोकितः, तोषवशादेव चित्तमानन्दितं-स्फीतीभूतं 'टु नदि समृद्धाविति वचना, यस्य स चित्तानन्दितः, सुखादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः,मकारः प्राकृतत्वादलाक्षणिकस्ततः पदत्रयस्यपदद्वयमीलने कर्मधारयः 'पीइमणे इति' प्रीतिर्मनसि यस्यासौ प्रीतिमनाः, भगवति बहुमानपरायण इति भावः, ततःक्रमेणबहुमानोत्कर्षवशात् 'परमसोमनस्सिए' इति शोभनं मनोयस्यससुमनास्तस्य भावः सौमनस्यं परमं च तत्सौमनस्यं च परमसौमनस्यं तत्सतमस्येति परमसौमनस्थितः, एतदेव व्यकीकुर्वनाह--'हरिवसवसविसप्पमाणहियए' हर्षवशेन विसप्पत्-विस्तारयायि हृदयं यस्य स हर्षवशविसर्पद्धदयः हर्षवशादेव 'वियसियवरकमलनयणे' विकसिते वरकमलवत् नयने यस्य सतथा, हर्षवशादेवशरीरोद्धर्षेण पयलियवरकडगतुडियकेउरमउडकुंडले तिप्रचलितानि वराणि कटकानि-कलाचिकारभारणानि त्रुटितानि-बाहुरक्षकाः केउराणि-बाहाभरणगतुयकेउरमउडकुंडलेतिप्रचलितानिवराणि कटकानि कलाचिकाभरणानित्रुटितानिवाहुरक्षकाः केउराणि-बाह्याभरणविशेषरूपाणि मुकुटो मौलिभूषणं कुण्डले कर्णाभरणे यस्य स प्रचलितवरकटकत्रुटितकेयूरमुकुटकुण्डलः। तथा हारेण विराजमानेनरचितं-शोभितं वक्षोयस्य सहारविराजमानरचितवक्षाः, ततः पूर्वपदेन कर्मधारयःसमासः, तथाप्रलम्बते इति प्रलम्बः-पदकस्तंप्रलम्बमानं-आमरणविशेष घोलन्तिच भूषणानिधरन्तीति प्रलम्बप्रलम्बमानघोलभूषणधरः, सूत्रेचप्लम्बमानपदस्य विशेष्यापरतो निपातः प्राकृतत्वात्, हर्षवशादेव ससंभम' संभ्रम इह विवक्षितक्रयाया बहुमानपूर्विका प्रवृत्ति सह सम्भ्रमो यस्य वन्दनस्य नमनस्य वा तत्सम्प्रभमं, क्रयाविशेषणेतत्, त्वरितं-शीघ्रं पच्चोरुहतिर तापाउयाओमुयइओमुयइत्ता तित्थयराभिमुहेसत्तकृपयाइंअनुगच्छइ अनुगच्छित्ता वामंजाणुअंचेइ (उफत्पाटयति) दाहिणं जाणुधरमितलंसि निहट्टुतिखुत्तोमुद्धाणंधरणितलंसि निमेइ निमित्ता(निवेसेइ २त्ता)। ईसिपचुन्नमइपचुनमित्ताकड़ियतुडियर्थभियभुयाओसाहरइसाहरित्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी-नमोऽत्युंणं अरिहंताणं भगवंताणं जाव ठाणंसंपत्ताणं, नमोऽत्युणंसमणस्स भगवओ महावीरस्सआदिगरस्सतित्ययरस्सजावसंपाविउकामस्स, वंदामिण भगवंतं तत्थगयं इह गए इति परिग्रहः पश्यति मांस भगवान् तत्र गत इह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184