Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२१४
राजप्रश्नीयउपाङ्गसूत्रम्-७
'जलथलयमासुरप्पभूयस्स जलजंचस्थलजंचजलस्थलजंजलजं पद्मादि स्थलजं विचकिलादि भास्वरं-दीप्यमानं प्रभूतं-अतिप्रचुरं, ततः कर्मधारयः,
भास्वरं च तत्प्रभूतं च भास्वरप्रभूतं जलजलस्थलजं च तत् भास्वरप्रभूतं च जलजस्थलजभास्वरप्रभूतं तस्य, पुनः कथम्भूतस्येत्याह-'विंटट्ठाइस्स' वृन्तेन-अधोवर्तिना तिष्ठतीत्येवंशीलं वृन्तस्थायितस्य वृन्तस्तायिनः, वृन्तमघोभागेउपरिपत्राणीत्वेस्थानशीलस्येत्यर्थः, 'दसद्धवन्नस्स' दशानामर्द्ध पञ्च दशार्द्ध वर्णा यस्य तद दशार्द्धवर्णं तस्य पञ्चवर्णस्येति भावः, इत्थम्भूतस्य च कुसुमजातस्य वर्षं वर्षित्वा ततः योजनपरि मण्डलं क्षेत्रं दिव्यं-प्रधानं सुरवराभिगमनयोग्यं कुरुत, कथम्भूतं सत् कृत्वा सुरवराभिगमनयोग्यं कुरुतेत्यत आह
'कालागुरुपवरकुंदुरुक्कतुरुक्कघूमवघमघंतगंधुद्धयाभिरामं' कालागुरु प्रसिद्धः प्रवरःप्रधानः कुन्दुरुक्क-चीडा तुरुक्क-सिल्हकं कालागुरुश्च प्रवरकुन्दुरुक्कतुरुक्क च कालागुरुप्रवरकुन्दुरुक्कतुरुक्कतेषां घूपस्योमधमधायानो गन्धः उद्धृतः इतस्ततोविप्रसृतस्तेनाभिरामं रमणीयं कालागुरुप्रवरकुन्दुरुक्कतुरुक्कघूमपमघमघायमानगन्धोद्भूताभिरामं तथा शोभनं गन्धो येषां ते सुगन्धास्तेचतेवरगन्धाश्च-वासाः सुगन्धवरगन्धास्तेषांगन्धः सोऽस्यास्तीति सुगन्धवरगन्धिकं 'अतोऽनेकस्वरादिति इकप्रत्ययः,अतएवगन्धवर्तिभूतं, सौरभ्यातिशयात् गन्धगुटिकाकारमिति भावः, न केवलं स्वयं कुरुत किन्त्वन्यैरपि कारयत्, कृत्वा च कारयित्वा च एतां ममाज्ञप्तिकां क्षिप्रमेव-शीघ्रमेव प्रत्यर्पयत, यथोक्तकार्यसम्पादनेन सफला कृतवा नवेदयत।
मू. (८) तए णं ते आभियोगिया देवा सूरियाभेमं देवेणं एवं वुत्ता समाणा हट्टतुट्ट जाव हियया करयलपरिग्गहियं (दसनह) सिरसावत्तं मत्थए अंजलिं कटु व देवो तहत्ति आणाए विनएणं वयणं पडिसुणंति, एवं देवो तहत्ति आणाए विनएणं वयणं पडिसुणेत्ता उत्तरपुरच्छिमं दिसिभागं अवक्कमंति, उत्तरपुरच्छिमं दिसिभागं अवकमित्ता वेउब्वियसमुग्घाएणं समोहणंति २ ता संखेनाईजोयणाइंदंडं निस्सरन्ति तंजहा
रयणाणंव यराणं वेरूलियाणं लोहियकखाणं मसारगल्लाणं हंसगडमाणं पुग्गलाणं सोगंधियाणंजोइरसाणं अंजणपुलगाणंअंजणाणंरयणाणं जायसवाणंअंकाणंफलिहाणं रिहाणं अहाबायरे पुग्गले सपरिसाडंति अहा ता अहासुहुमे पुग्गले परियायंति २ ता दोचंपि वेउब्बियसमुग्घाएणं समोहणति र त्ता उत्तरवेउब्बियाई रुवाई विउव्वंति २ ताताए उक्किट्ठाए (पसत्थाए) तुरियाएचवलाएचंडाएजयणाएसिग्घाएउद्धृयाए दिव्वाए देवगइएतिरियमसंखेजाणं वसमुद्दाणं ममं मज्झेणं वीईवयमाणे २ जेणेव जंबुद्दीवे २ -
-जेणेव भारहे वासे जेणेव आमलकप्पा नयरी जेणेव अंबसालवणे चेतिएजेणेवसमणे
महावीरे तेणेव उवागच्छति, तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाजिगपयाहिणं करेंति र त्ता वंदति नमसंति वंदित्ता नमसित्ता एवं वदासि-अम्हे णं भंते! सूरियाभर, देवस्सआभियोगादेवा देवाणुप्पियाणंवंदामोनमंसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पञ्जवासामो।
वृ.तएणमित्यादि, ततोणमिति पूर्ववत्ते आभियोगिकादेवाःसूर्याभनदेवेन एवमुक्ताः सन्तो हट्टतुजाव हियया' इति, अत्रयावच्छब्दकरणात् 'हठ्ठतुद्दचित्तमाणंदियापीइमणापरमसोम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184