Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२०२
राजप्रश्नीयउपाङ्गसूत्रम्-३
एतानि चाष्टावपि मङ्गलकानि सर्वरलमयानि अच्छानि-आकाशस्फटिकवदतीव स्वच्छानि श्लक्ष्णानि-लक्ष्णपुद्गलस्कन्धनिष्पन्नानि श्लक्ष्ण (तन्तु) निष्पन्नपटवद् लण्हानि-मसृणानि घुण्टितपटवद् 'घट्ठाईतिघृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावात् ‘मट्ठाईति मृष्टानीव मृष्टानि, सुकुमारशाणया पाषाणप्रतिमेव, अत एव नीरजांसि-स्वाभाविकरजोरहितत्वात्, निर्मलानि-आगन्तुकमलाभावात्, निष्पकानि-कलङ्कविकलानि कर्दमरहितानि वा निष्ककटानिष्कवचानिरावरणा निरुपघातेतिभावार्थछाया-दीप्तिर्येषांतानिनिष्कङ्कटच्छायानि सप्रमाणि' स्वरूपतः प्रभावन्ति 'समरीचीनि' बहिर्विनिर्गताकिरणजालानि, अत एव सोद्योतानिबहिर्व्यवस्थितवस्तुस्तोमप्रकाशकराणि पासाइया' इत्यादिपचतुष्टयव्याख्या पूर्ववत्
'तस्स णमित्यादि, तस्य 'ण'मिति प्राग्वत्, अशोकवरपादपस्योपरि बहवः कृष्णचामरध्वजाः, चामराणि च ध्वजाश्च चामरध्वजाः कृष्णाश्च ते चामरध्वजाश्च कृष्णचामरध्वजाः, एवं नीलचामरध्वजाः, लोहितचामरध्वजाः, हारिद्रचामरध्वजा, शुक्लचामरध्वजाः, एते च कथम्भूता इत्याह-अच्छाः स्फटिकवदतिनिर्मलाः, श्लक्ष्णाः-लक्ष्णपुद्गलस्कन्धनिष्पन्नाः, 'लप्पपट्टा' इति रूप्यो-रूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते रूप्यपट्टाः 'विरदण्डा' इति वज्रो-वज्ररलमयोदण्डो रूप्यपट्टमध्यवर्तीयेषांतेवज्रदण्डाः,तथा जलजानामिव जलजकुसुमानां पद्मादीनामिवामलो गन्धो येषां तेजलजामलगन्धकाः अत एव सुरम्याः-अतिशयेन रमणीयाः पासाइया' इत्यादि पूर्ववत्, तस्सणमितिप्राग्वत्, अशोकवरपादपस्योपरिबहूनिछत्रातिच्छत्राणि छत्रात्-लोकप्रसिद्धादेकसङख्याकादीशायीनिछत्राणि उपर्यधोभागेन द्विसञ्जयानि त्रिसङ्घख्यानि वा छत्राणि छत्रातिच्छत्राणि।
तथा बहवयः ‘पडागाइपडागा' इति पताकाभ्यो लोकप्रसिद्धाभ्योऽतिशायिन्यः पताकाः पताकातिपाताकाः बहूनि तेष्वेव छत्तारितछत्रादिषुघण्टायुगलानि चामरयुगलानि, तथा तत्र तत्र प्रदेशे उत्पलहस्तकाः-उत्पलाख्या जलजकुसुमसङ्घातविशेषाः, एवं पद्महस्तकाः कुमुदहस्तकाः नलिनहस्तकाः सुभगहस्तका सौगन्धिकहस्तकाः पुण्डरीकहस्तकामहापुण्डरीकहस्तकाः शतपत्रहस्तकाः सहस्रपत्रहस्तकाः सुभगहस्तकाः उत्पलं-गर्दमकं पञ-सूर्यविकाशि पङ्कजं मुकुदं कैरवं नलिन्मईषद्रक्तं पद्मंसुभगं-पद्मविशेषःसौगन्धिकं-कल्हारं पुण्डरीकं-श्वेताम्बुजं तदेवातिविशालं महापुण्डरीकं शतपत्रसहस्रपत्रे पत्रसङ्ख्याविशेषावच्छिन्नी पद्मविशेषौ ।
एते च छत्रातिच्छत्रादयः सर्वेऽपि सर्वरलमयाः-सर्वात्मना रत्नमयाः 'अच्छा सण्हा' इत्यादि विशेषणजातंपूर्ववत्, 'तस्स ण मित्यादि, तस्य 'ण'मितिप्राग्वतअशोकवरपादपस्याघस्तात्, एत्थणमितिअसोकवरपादपस्ययदधोअत्र ‘णमितिपूर्ववत्एकोमहान्पृथ्वीशिलापट्टकः प्रज्ञप्तः, कथम्भूत इत्याह-'इसिंखंधो समल्लीणे' इत्यादि, इह स्कन्धः स्थुडमित्युच्यते, तस्याशोकवरपादपस्ययत स्थडंतत ईषद-मनाकसम्यग लीनस्तदासन्न इत्यर्थः, 'विक्खम्भायासमुप्पमाणे' इति, विष्कम्भेनायामेनच शोभन्म-औचित्यानतिवर्तिप्रमाणं यस्य स विष्कम्भायासमुप्रमाणः।
कृष्णः, कृष्णत्वमेव निरूपयति–'अंजणधणकुवलयहलहरकोसेजसरिसो' अअनकोवनस्पतिविशषःधनो-मेघः कुवलयं-नीलोत्पलंहलधरकौशेयंबलदेववस्त्रंतैः सध्शः-समानवर्णः, 'आगासकेसकजलकक्कयणइंदनीलअयसिकुसुमपगासे' आकाशं धूलीमेघादिविरहितं, केशाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 184