Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दुर्गपदण्याख्या
अपीति सम्भावने वा जलभृते क्वचित् गोष्पदेपि । 'सुढिउत्ति' । सङ्कुचिताङ्गो मेष ऊरणकः पिबेजलं । न च तत्कलुषं करोति, केन हेतुनेत्याह । तनुकृत्वेनाग्रभागे श्लक्ष्णत्वेन तुण्डस्य मुखस्येति । अग्रपादाभ्यामवनम्य तीक्ष्णेन मुखेन तथासौ जलं पिबति यथा सर्वथैव कलुषं न । एवं सुशिष्योऽपि तथा गुरोः सकाशान्निभतं श्रुतं गृह्णाति । यथा तस्य परिषदो वा कस्यचित् मनबाधादिकं कालुष्य न भवतीति । मशकजलकोदाहरणद्वयविवृत्तिमाह । .
___ मसगव्व तुंद जच्चाइएहिं निव्वुत्तए कुसीसोवि।
जलुगाव अड्ढमेत्तो पियइ मुसीसोवि मुयनाणं ॥ यथा मशको जन्तु स्तुदति । व्यथयति । ततश्च वस्त्राञ्चलादिभिस्तिरस्कृत्य दूरीक्रियते । तथा कुशिष्योपि जात्यादिदोषोद्धट्टनैर्गुरु तुदन् व्यथयमानो निष्कास्यते परिहियते इति जलुका पुनर्यथाऽसृक् पिबति, नचासृग्मन्थयते । तथा सुशिष्योपि गुरुभ्यः श्रुतज्ञानं पिबति गृह्णाति । न तु तान् जात्युद्घटनादिना दुनोतीति । बिडाल्युदाहरणमाह ।
छड्डेउं भूमीए खीरं जह पियइ दुट्टमज्जारी।
परिमुट्ठियाण पासे सिक्खइ एवं विणयभंसी॥ यथा दुष्टमार्जारी तथाविधस्वभावतया स्थाल्याः क्षीरं भूमौ च्छईयित्वा पिबति न पुनस्तत्स्थं । तथा च सति न तत्तस्याः तथाविधं किञ्चित्पर्यवस्यति । एवं विनयाद् भ्रस्यतीति विनयभ्रंसी विनय करणभीरुः कुशिष्यो गोष्टामाहिलवत् परिषदुत्थितानां विन्ध्यादीनामिव पार्श्वे शिक्षते श्रुतं गृह्णाति । न तु गुरोः समीपे तद्विनय करणभयादिह चतुर्थो मार्जारीस्थानीयः कुशिष्यो भूमिकल्पास्तु परिषदुत्थिताः शिष्याः छर्दितदुग्धपानसदृशं तु तद्गतश्रवणमिति । जाहकोदाहरणमाह
पाउं थोवं थोवं खीरं पासाईं जाहको लिहिइ ।
एमेव जियं काउं पुच्छइ मइमं न खेएइ ॥ 4था भाजनगतं क्षीरं स्तोकं स्तोकं पीत्वा जाहकः सेहुलको भाजनस्य पानि लेढि, पुनरपि च स्तोकं पीत्वा भाजनपार्थानि लेढ्येवं पुनः पुनस्तावत्करोति यावत्सर्वमपि क्षीरं पीतमिति । एवं मतिमान् सुशिष्योऽग्रेतनं गृहीतं श्रुतं जितं परिचितं कृत्वा पुनरन्यद्गृह्णाति । एवं पुनः पुनस्तावद्विदधाति यावत्सर्वमपि श्रुतं गुरोः सकाशाद् गृह्णाति । न च गुरुं खेदयतीति।
- अथ गोदृष्टान्त उच्यते । तत्र च केनापि यजमानेन वेदान्तर्गतग्रन्थविशेषाध्ययन निमित्तचरणशब्दवाच्येभ्यश्वतुभ्यो ब्राह्मणविशेषेभ्यो गौः प्रदत्ता ॥ प्रोक्ताश्च तेन ते ब्राह्मणाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6adcace4535accc957af2ed9867d7ef63b6c3c557cd2de0a8e6969ceaca33ee1.jpg)
Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112