Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
क्षयोपशमारसदा सिद्धत्वात्स्वविशेषभूत श्रतोपयोगोपरमेतु क्रमयो तं मन्यवस्थानं न निवार्यते । भामरणांत केवलश्रतोपयोगप्रसंगादिति गाथार्थः । लक्षणभेदा सुफलभावाच्च भेदोनयोरमिहितः संप्रति भेदविभागातमाह ॥ इतश्चेत्यादि ।
पंचहि वि इंदिपहिं बणासा अत्थोगो मुणेबन्यो । अखिदिय मणरहियं बंजण बीहाइयं कट्ठा । इत्याधाविशबिधवं । स्रोइंदिनाबद्धीहोर सुयसे सुयं तु मइनाणं । मोत्तम दवयं अक्स. लंधो कोलेसु । हंद्रोजीवस्तस्येदमिद्रियं । श्रूयतेऽनेनेति श्रोत्रं सदिद्रियचेति । श्रोत्रंद्रियं । उपलंभसमुपलब्धिानि धोनेंद्रियेणोपन्धिः । २ इसि तृतीयासमासः । श्रोत्रंद्रियस्य वा उपलब्धिः । इति षष्ठीसमासः । श्रोत्रंद्रियद्वारकं ज्ञानमित्यर्थः । श्रोत्रंद्रियेणोपलब्धिर्यस्येति बहुव्रीहिणा । अन्यपदार्थ शब्दोप्यधिक्रियते । ततश्चाद्य समासद्वयोः श्रोत्रंद्रियद्वारकमभिलापप्लावितोपलब्धिलक्षणभावश्रुतमुक्तं द्रष्टव्यं । बहुव्रीहिणा तु तस्यां भाषश्रुतोपलब्धौ अनुपयुक्तस्य वदतो द्रव्यश्रुतं । तदुपयुक्तस्व तु वदत उभयश्रुतमभिहिसं वेदिप्तव्यं इह व्यवच्छेदफलल्बात्सर्वं वाक्यं सावधारणं भवति । इयत्ताधासाधारणविधिः प्रवर्तते । ततक्षेत्रो धतुर्झरएवेत्यादि इबेहायोगव्यवच्छेदेनाचधारणं द्रष्टव्यं । तद्यथा ॥
श्रुतं श्रोत्रंद्रियोपलब्धिरेव मतु श्रोत्रंदियोपलब्धिः श्रुतमेवेति । श्रोत्रंद्रियोपलब्धिस्तु श्रुतं मतिर्वा भवति । यथाधमुर्धरश्चैत्रोऽग्योवेति । श्रोत्रंद्रियोपलब्धेरवग्रहेहादिरुपाया मतित्वात् श्रुताउसप्तरण्यास भुतल्यादिति । यदि पुनः श्रोत्रंद्वियोपलन्धिः श्रुतमेवेत्यवभार्येत । तदा तदुपलब्धेमंतिवं सर्वथैव न स्यादिष्यते च कस्याश्चित्तदपीति भावः । मदि श्रोत्रंद्रियोपलब्धिः श्रुतं बर्दि
किं भवत्वीत्माहू ॥ मेसयंस्वित्यादि । श्रोत्रंद्रियोपलब्धि विहाय शेषकं यम्पारादीवियबहुम्योपभिरूपं तन्मतिज्ञानं भवतीति वर्तते । तु शब्दः समुच्चये । स चैव समुचिनोति । व केवलं शेषंद्रियोपलब्धिर्मतिज्ञानं किंतु श्रोत्रंद्रियोपलब्धिश्चकाचिदवग्रहेहादिरूपा मतिज्ञानं भवति । तथा च सत्यनंतस्मवधारणब्याख्यानमुफ्पन्नं भवति । सेसयं तु मन्सप्पमिति सामान्येवोक्के शेषस्याप्युत्सर्मेण मतित्वे प्राप्ते सत्यपवादमाह । मोत्तूणं दब्वसुयंति । पुस्तकादिलिखित याद् द्रव्यश्रुतं तन्मुक्त्वापरित्यज्यावशेषं मतिज्ञानं द्रष्टव्यं पुस्तकादिन्यस्तं हि भावश्रुतकारणत्वात् शब्दबद्र्यातमेवेति कथं मनिज्ञानं स्यादिति भावः ॥ न केवलं पोटेंद्रियोपलब्धिः श्रुतं, किंतु यश्चशेषेषु चतुएं चक्षुरादीद्रियेषु श्रुतानुसारिसामिलापविज्ञानरूपोक्षस्लाभः सोफिश्रुतं । नत्वक्षरलाभमानं तस्येहापायावात्मके मतिज्ञानेपि सद्भावादिति । आह यदि चक्षुसहींद्रियाक्षरलाभोपि श्रुतं तर्हि यदायमाथावयवे श्चोत्रंदियोपलब्धिः एव श्रुतमित्या धारणं कृतं तन्नोपयते । अश्रोत्रंद्वियोपलब्धेस्पीदानीं श्रुत्त्वेन समर्थितत्वात् , नैतदेवं, शेषंद्रियाक्षर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/cebf7e7dbd745acc7b529e62001f02709035875bdfbd3c8125b4e821b203768a.jpg)
Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112