Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 59
________________ नंदीसूत्र- टीकायाः विसंदिण्णं विवण्णं करेंतं चरंतीतं दीसति । एस सव्वोवि संजो विघाति । एतं सोविवि एवं सतसहस्स वेही अस्थि निवारणविवी वादं तस्थेव अगदो दिण्णो पसमंतो जातिरहियगणियाए एगंवेव । le पाडलिपुत्ते दोगणियातो कोसाउवको सायको साएस में थूलभदसामी अत्थिताउसासि पच्छा फव्वइतो ताहेवरिसारन्नो तत्थेवकतो साविगाजाता । अबंभस्स पच्चक्खाति । णण्णत्थरायाभिओगेणं रहिएणराया आराहितो सादिण्णा सा थूलभदसामिस्स अभिक्खणं २ गुणेगेव्हति । तण तहाउ ववरति सोभाए अपणो विष्णाणं । दरिसेउकामो असोगवणियं भूमिं गतेणं अंबपिंडि छोडिता कंडपुंखं अण्णोष्णं लापतेण अच्चन्भासं आणेत्ता अद्धचंदेण छिण्णा गहिया य । तहि विण तूसति भणति किं सिक्खितस्स दुक्करं भणति । पेच्छ ममं ति सिद्धत्थगरासिंमिणन्विया मूयीण अग्गयमिय कणियार पुष्पपोइयासु सो आउदोसाभणति । णदुक्करंतोडियअंबपिंडी । नदुक्करणच्चिउ सिक्खियाए । तं दुक्करं तं च महाणुभागं जं सो मुणी पमयवणंमि वुच्छो । मीतासाडी दीहं च तणं अवसव्वगं चकचस्सएगं वेव ॥ रायपुत्ता आयरिएणं सिक्खावितादव्वलोभीय सो राया । तं मारेउं इच्छति । तो दारगा चितेति । एतेणं अम्हं विद्यादिण्णा उवाएण नित्थारेमो जाहे सोजे मतो पतिता हेण्हाण साडीं मग्गति । तेसुक्खयं भणति । अहोसीवाडीवार मुहंतणं देति भण्णति अहीदीहंतणं पुव्वं को वपणं पाहणी करेंति । तद्दिवसं अपयाहिणीको परिगतं जहा विरताणि । पंथो दीहो सीताणत काम गतित्तिण द्वोणेव्वोदये वणिय भज्याविर पउच्छेयतिम्मिदासीए सम्भाव कहेति । पाहुआहित्ति । भणिता तीए पाहुणतो आणीतो आउससं च सेकारियं रति पवेसितोति साइओ । नव्वोदग दिण्णंमतो देउलियाए उम्भितो । आहुण कयकम्मोत्ति व्हाक्त्तिा पुच्छिता केण आउसंकारितं तेण भाणतंदासीए सापहता ताए कहितं वाणिगिणी पुच्छिता सहति । सम्भावतया विसोगोण सोत्ति दिट्ठोगोण घोडगभक्खपडणं चएगो । अकतपुण्णो जं जंकरेतितं तं सेविवञ्जति मित्तसजाइएहिं ठइलहिं हलवाहेतिविगाले आणितावोडे बूढासोयमित्तो से जे मेति । सोलआएण दुक्कोतेण विदिट्ठा ते निष्फिडित्तावाडाओ हरितागहितो देहित्तिराउल नियति पडिएणं घोडणं पुरिसोएति सो तेण पाडितो आसेणं सो पालितो तेण भणितो आहणत्ति तेणमम्मे आहतो मतो तेण विलइयो । विगाले नगरस्स बाहिरियाए वुत्ता तत्थ लोमस्थिया सुताइमे वि तर्विद सो बिंतेति । जावज्जीव वंदणो कीरिस्सामि । वरं मे अप्पाओ बद्धो ते सुसुत्ते सुडंडखंडेणत्तंमि वड रूक्खे अप्पाणं उक्कलंबेति । तं दुबलं तुद्दतेण लोमंथित महतरतो मारितो तेहिं विगहितोपताए करणंणीतेतिर्हि विकहितं जहावत्तं सो पुच्छितो भणति आमंति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112