Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दुर्गपदव्याख्या पुत्तस्स आगमणं पुच्छिता तत्थ य घडतो भिण्णो । तत्त्थय एगो भणति ।। तज्यातेणय तज्यायंत निमेणयतं निभं । ता स्वेण ता एवं सरिसं सरिसेण निदिसेसेतउत्ति परिणामेति । वितिओ भणति जाहिवुद्रो सा घरं आगतेल्लओ सा गता दिवो पुत्था-(च्छ)ताओ साजुवलयं रूव एय गहाय आगता सक्कारितो वितियओभणति मम सब्भावगुरू न कहिंति तेण पुच्छिता तेहिं जहाभूतं कहितं । एगो भणति विवत्तीमरणं एगो भणति भूमिजो भूमिचेव मिलितो एवं सो वि दारितो।
भणितं तज्याएण तत ज्याएण तत ज्यातं सिलोगो अत्थ सत्तेकप्पओ दधिकुंडग उच्छु कलावगएक्मादि । लेहे जहा अट्टारसलिविजाणतो । एवं गणिएवि। अण्णे भणंति । बट्टेहिं रमंतेणं । अक्खराणि सिक्खाविता गणियं च ॥ अयं भावार्थः । खटिकामया गोलिकास्तथोपाध्यायेन भूमौ पातिताः कुमाराणामक्षराणि शिक्षणाय यथा भूमावक्षराण्युत्पद्यते । कूवेखाय जाणएणं पमाणं भणितं जहा यदूरे पाणितंति तेहिं खायंतो बोलीणं तस्सकहितंपासे आहणहत्ति भणिता थासगसद्देण जल मुद्राई । आसे आसवाणियगा वारवई मता सव्वेकुमाराधुल्लेव हेय गिण्हंति । वासुदेवेण जो दुब्बलो लक्खणजुत्तो सो गहितो । गद्दभेराया तरुणपितो अणत्थ उद्घाइतो सिणपम्लिए जारिसेति साए पडिताथेरं पुच्छत्ति घोसायितं एगेण पितिप्पितेण आणितओ तेण कहियं थेरो भणति मुयहगद्दभे जत्थ गद्दभाउस्सि थंति लेटुंतिय तत्थ पाणितं खइतं । पीताय । अण्णे भणंति उसिंघणाए वेवजलसेतगमणं । लक्खणे पारसविसए आरक्खओ धीताए तस्स समं संपत्तीताए माणितो वीसत्वाणं घोलवणं पाहणाणं भरेऊणं भक्खाउमुयोहितत्थ जोणनुत्त सतितंलएहि पडहयं च तालेहि । वुधावेहिय वक्खरेणं जोणउत्तसतितंल एहि सो वेतणग काले भणति ममदोदेहि अमुगं व २ तेण भणितं सव्वे गेण्हाहि कित्तेएतेहिं णेच्छति भज्याए कहणं धीतोसेदिव्वओसा नेच्छति । सो तीसे वट्टति दारग कहेति । लक्खणजुत्तेणं कुंमुंचं परिवट्ट दित्तिएगस्स मातुलएणं धूनादिण्णा कम्मं न करेइ भज्याए वोदितो दिवे २ अडवीओ रित्तओपति छटेमा लद्धं । कुलवोसत सहस्सेणं सेठिणालईमो अक्खयणिहित्ति । गंधिमं पाडलिपुत्ते नयरे पालित्तग आयरिया इच्छंति इतोय जाणएहिं माणि विसज्यिताणि पाइलिपुत्तं ॥ सुत्तं मोहियगं लद्धीसमासमुग्गउत्ति केणइणणाताणि पालित्तय आयरिया सदाविता तुम्भेजाणह भगवंति बाढ़ जाणामि । सुत्तं उण्होदये छूद मयणं विरायां दिवाणि अग्गयाणिदंडओ पाणिते छूढो मूलं गरुयं समुग्गतो जउणा घोलितो उहादए कढितो उग्घाडितोय । तेय विलाउगं राइलेऊण रयणाणि छूढाणि । तेणग सिव्वणीए सिव्वेऊण विसज्जितं अभिदंता फेडहण सक्कितं ॥ अगदे परबलं नगरं रोहेउं एतित्ति रायाए पाणिताणि विणासियव्वाणि विसकरो पाडितो पुजाकया वेद्यो भणति सयसहस्सवेही । कहखीणाऊ हथिमाणि तो पुंठवालो उप्पाडितो तेणंचेव वालाग्गेणं नस्थि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4c5b74219b7a4ad98e11370c990584ffd41cf15d122684faf392829d80f47a9f.jpg)
Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112