Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 96
________________ दुर्गपदव्याख्या - नवरं एककोय होइ सव्वट्रे इत्यादिगाथासु सर्वत्र सव्वशब्देन विजयवैजयन्तादिकं विमानपञ्चकमपिज्ञेयं। न पुनर्मध्यवत्यैवैकं । अन्यथा तस्य लक्षयोजनप्रमाणतया कथमेतावंतस्तत्रमांति । त्रयस्त्रिंशत्सागरोपमायुष्कत्वाच्च सर्वेषामपि च्यवनकालोपि न झटित्येवास्ति तेषां । न च मध्यवर्येव रूढं सव्वार्थाशब्देनेति वाच्यं इह विमानपञ्चकाधारस्य तत्प्रस्तटस्य सर्वार्थनाम्ना रूढत्वादिति सर्वत्र गाथास्वनुत्तरविमानाधारप्रस्तटो द्रव्यस्तस्थ विमानेषूत्पद्यन्ते देवा इति संप्रदायः । देवेन्द्रनरकेन्द्रकशास्त्रे पञ्चोत्तरविमानप्रस्तटस्य सवार्थशब्देन भणनात् तानि वासङ्ख्येययोजनकोटिप्रमाणानि सन्ति इति न कश्चिद्विरोधः ॥ विवरीयं गाहा । चोदसलक्खोसवढे । एगो लक्खो सिद्धीए एयाए परिवाडीए ताव नेयजाव सिद्धीए पन्नासलक्खा । सवढे चोदसा ॥ चित्तंतरगडिया तओ चउरोत्ति । प्रथमा एकाद्यकोचर । नवरं परस्परापेक्षया । एकाधेकोत्तरत्वंवाच्यं । अध उपरिभावेनद्वितीयायां गण्डिकायामप्यध उपरि च एकादिद्विकोत्तरत्वं । तृतीयायामेकादित्र्युत्तरत्वमधउपरिचकार्य चतुर्थ्या पङ्क्तितद्वयेन उर्ध्वाधोभावेन एकूणतीसति गामदेयत्वा । साच त्र्यादिका द्वयादि विषमोत्तरा ॥ जाव असंखिज्जदोविति । द्वेसिद्धिसर्वार्थगमने असङ्ख्येयपुरुषयुगरूपेण वाच्ये । एकादियुत्तरायां चित्रान्तरगण्डिकायां तृतीयायामेकादिव्युत्तरायां गण्डिकामेकः शिवगतौ । चत्वारः सर्वार्थ उत्पद्यन्ते। अनया रीत्या द्वावपि राशी एकादिव्युत्तरस्वरूपेणासङ्ख्येयपुरुषयुगानि यावद्भवतः।त्र्यादिकायां द्वयादिविषमोत्तरायां चतुर्थगण्डिकायां । सेसेसुइमोभवेषेवोत्तरो राशिद्वयभावेनएकोनत्रिंशत् सङ्ख्यस्थापितत्रिष्वाचं विमुच्य शेषेष्वष्टाविंशतिसङ्ख्येष्वधस्तनोपरितनेषु त्रिकेष्वयं द्विकाद्विकोवक्ष्यमाणगाथात्रयोक्तोऽङ्कः क्षेपः कार्यः । ततोऽधस्तनत्रिकस्य शतक्षेपे जातं १०३ उपरितनत्रिकस्य च मध्ये षट्विंशत्याक्षिप्तयाऽन्त्ये जाता एकोनत्रिंशत् । एवमियमाद्या गण्डिका विषमोत्तरा अनयादिशा असङ्ख्या अन्याविषमोत्तरा ज्ञेयाः परं सर्वस्यामप्यन्यस्यां गण्डिकायां प्ररूप्यमाणायां यदङ्कस्थानकिञ्चित् प्राचीनायामागतं तदेकोनत्रिंशत् सङ्ख्यवाराः स्थाप्यं । ततः प्रथमं स्थानं विमुध्य शेषासु एकोनत्रिंशत् अष्टाविंशति सङ्ख्यासु दुगपणनवगमित्यादि प्रागुक्तगाथात्रयोक्तो द्विकायेकप्रक्षेपः अघ उपरि च प्राग्रीत्या कार्यः । पञ्चाशल्लक्षा सागरोपमकोटीनां किल ऋषभाजितयोरन्तरमेतावदन्तरेव प्रभूतकालस्वरूपे प्रभूतासङ्ख्येय २ सङ्ख्यानेन एतावन्तः सिद्धाः सर्वार्थे च गताः। इति सगरपुत्राणां सुबुद्धिर्जगाद ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112