Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
८६
नंदीसूत्र - टीकायाः
पणवीपुत्तराणि दो सयाणित्ति । इहोत्पादादीनां बिन्दुसारपर्यन्तानां चतुर्दशानां पूर्वाणां - दसचोदस अट्ठारसेवबारसदुवेयवत्थूणि । इत्यादि नाप्राक्सूत्रोक्तगाथाद्वयेनाभिहितदशादिपञ्चविंशत्यन्तानामङ्कानां मीलने पञ्चविंशत्युत्तरशतद्वयं भवति ॥
चउत्तीसं । चउबारसअट्ठयद सहवन्ति । इतिगाथोक्तचतुः प्रभृतीनां मोलने ३४ भवति ॥
वेयमित्यादि । अन्येतु धर्मापेक्षया अनन्ताभावाः । प्रतिवस्त्वस्तित्वप्रतिबद्धाः । कोऽर्थः एकस्यैव वस्तुनोऽनुवृत्तिरूपा धर्मा अनन्ताः सन्ति । तदारम्भकाणामणूनामनन्तगुण कृष्णादिधर्मयुक्तत्वात् । अनन्तास्वभावाः प्रतिवस्तु नास्तित्वप्रतिबद्धाः । एकस्यापि वस्तुन स्त्रैलोक्यव्यावृत्तत्वादित्यभावानामनंतत्वं ॥
सिद्धा अनन्ताः निष्ठितार्था लोकान्तवर्त्तिनः । असिद्धास्तु संसारिणस्तेप्यनन्ताः असिद्ध सर्वजीवराशेः सिद्धराश्यपेक्षया अनन्त गुणवख्यापनार्थमित्यर्थः । उभयाज्ञया पुनरितिसूत्रार्थोभयैर्विशध्य अथ चेत्यादि । एतद्विराधनयेति । आज्ञाकरणेनेति इत्यर्थः वर्त्तमाने विशिष्टविराधका ये मनुष्यजीवास्तेषां विश्वईसुत्ति । व्यतिव्रजितवन्तः ॥
प्रत्युत्पन्नसूत्रे व्यतिव्रजन्ति व्यतिक्रामन्ति ||
विश्वइस्संति । व्यविवज्ञिष्यन्ति । व्यतिक्रमिष्यन्तीत्यर्थः ।
श्रुतज्ञानी दत्तोपयोगी जानाति । स्पष्टावभासिना श्रुतज्ञानेनावबुध्यते ॥
मतिविशेषित इति तदुक्तं ॥
अक्खरलंभेण समा । ऊणहियाहुंतिम इविसेसेण ।
विय मइविसेसा । सुयनाणान्तरे जाण श्रुतज्ञानाश्रयास्ते इत्यर्थः ॥ आगमसत्थगाहा ॥
पूर्वेषु विशारदा विपश्चितो धीरा व्रतानुपालन स्थिराः । श्रुतज्ञानस्य लाभ ब्रुवते प्रतिपादयन्ति । किं तदित्याह ॥
Jain Education International
तंति देवागमशास्त्रग्रहणं यत् किमित्याह ॥
यद्बुद्धिगुणैर्वक्ष्यमाणस्वरूपैरष्टभिर्दष्टं शास्त्रे । इत्यक्षरयोजना । अयमर्थः । शिष्यते शिक्ष्यतेबोध्यते प्राणी अनेनेतिशास्त्रं । तच्चाविशेषितं सामान्येन सर्वमपि मत्यादिज्ञानमुच्यते । सर्वेणापि ज्ञानेन जन्तूनां बोधनादतोविशेषे स्थापयितुमाह ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112