Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 61
________________ नंदीसूत्र- टीकायाः सर्पश्र्च २० स्वम्गत्ति स्वङ्गः २१ सूपेन्द्रः २३ पारिणामिक्यां बुद्धौ एवमादीनि भवत्युदाहरणान । २३ एवं पारिणामिक्यां बुद्धौ सूत्रोपात्तानि द्वाविंशतिर्जातानि ॥ अभयस्स कहं पारिणामिका बुद्धी । जदा पज्योउ गतो रायगिहं रोहितं । तदा अभयेण खंधावारनिवेस जाणएणं पुव्वनिक्खित्ता कूडरूवगा भूमिता कहियं व से जधा भेदितो खंधावारो दोवितेसु णट्टो एस ॥ अहवा जाहे गणियाहिं कवडेणाणीतो बद्धो जाव तोसितो चत्तारि चारे चित्तयं चणमोता वेमि अप्पाणं चार मग्गितो अरिंग अतीमित्तिमुक्को ताहे भणति । अहं तुमे छलेण आणितो अहं पण ते दिवसतो पज्योओ हीरतित्ति कंदंत नगरमध्झेण नेमि गतो रायगिहं । दासो उमत्तभकतो - गणिकाओ वाणियदारियाओ गहितो रडंततो हियो एवमादिगतो बहुततो अभयंमि पारिणामिया तो बुद्धितो । सिट्ठित्ति । कट्ठोणामास द्वीप गच्छनगरे वसति । तस्स वज्या णामं भज्या तस्सा वो देवसंमो बंभणो सेट्ठी दिसाजसाए गतो । भज्या सो तेण समं संपलया तस्सय घरे तिण्णिएक्खी । सूतभोमयणसलाइया कुकुडतो सो ताणिअप्पा हेत्तागतो सो धिज्याइतो रति अतीतिमदण सलाइया अणधियासिता वेज्यातियं परिस्संवतित्तीए मारिता सूयओ ण मारितो तीसे पुत्तो बेहसालार पदति । अण्णदा तस्स साधुणो भिक्खस्स अतिगता तं कुकुडं पेच्छिऊण एगो भणति जो एयरस सीसं स्वाति । सो राया हो हितित्ति । तं तेण धिज्जाइएणं किहवि अंतरीपण सुतं अविरइयं भणति मारेहि जाव स्वामि । सा भणति अण्णं आणिज्यउ मा पुत्तं भंड च संवट्टि । तओ निबन्धो मारितो जा वण्हातो गतो लावसो दारतो लेहखालाए आगतो तं व मंसं सिज्यति । सो रोचति तस्स सीसं दिण्णं इतरो आगतो भाणए छूं सीसं मग्गति भणति चेडस्स दिण्णं सो रुट्ठो भणति मए एयस्सकज्ये मारावितो पच्छा भणति जतिपरं एतस्स दारगस्स सीसं खाते ज्यातोक तत्थो होज्य निब्बंधेव वसिता दासीए सुतं सा नंदारंग ततोवेवा घेत्तूण पलाया अण्णं नगरं गताणि तत्थ राया मरति आसेणं परिक्खितो सो तत्थ राया जातो । इतरो वि सेट्ठी आगतो जावसडितं पासति सो पुच्छिता न क हैति सूएणं पंजरमुक्केणं कहितो बंभणाभिसंघो । सो तहेव चितेति । अहंएतीसेक तेण पसा पुण एवत्ति पव्वतो इतराणि विबंभणो वज्यायलं वेव नगरं आगताणि । सव्वंगहाया । अण्णदा विहरंतो सो साधू तत्थागतो तीए पच्चभिण्णातो भिरकेण समं मासगा दिण्णा पेच्छाकूवितं गहितो रायाए मूलंणीतो धावीए । नाओ । इतराणि निव्विसयाणि आणत्ताणि पिता भोगेहिं निमंतितो नेच्छति । राया सोकतो वरिसारत्ते पुण्णे वव्वत्तस्स अकिरियानिमित्तं घेज्याइएहिं दुवकखरियाए पडि भहितारूवं कांतं गुन्विणीय राया अणुव्वजति तीए गहितो मापवयणस्स उड्डाहो हो हितित्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112