Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 55
________________ ४४ नंदीसूत्र-टोकायाः दव्वगहाय उवद्वितोरण्णो गहितं उग्घोसियं पुत्तो जातो अभमोत्ति णामं कतं पुच्छति मम पित कर्हिति । ताए कहियं भणति वच्चामोत्ति सच्छेण समं वच्चंति रायगिहस्स वहिया ठियाणि गवेसंतो गतो राया मंतिं मग्गति । सुकख कूबेखडुगं पाडितं जो गेण्हति हत्येण तडेथितो तस्सराया वित्तिं देति । अभएण दिटुं । छाणेण आहतं सुकखेपाणितं मुक्कंतडे संतएण गहितं । रण्णा समीवं णीतो पुच्छति को तुमं । भणति तुब्भं पुत्तोत्ति किह वा सव्वं परिकहितं । तुदोउत्थंगे कतो । माताए वेसिज्यंती मंडेति । तेणवारिया अमच्चोजातो। पडे दोजणा व्हायत्ति एगस्स दढो पडो एगस्स जुण्णो जुणइत्तो दढं गहाय पठितो इतरो मग्गति सो ण देति । ववहारो महिलातोकत्ताचितं तोदिणोजस्ससो । अणे भणंति सीसाणिओ लिहिताणि एगस्स उणापडतो एगस्स सोत्तिउ सेरडेसण्णं वोसिरंतस्स सरडा भंडता । एगो तस्स अहिट्ठाणस्स हेद्वाविलं पविट्ठो पुच्छेणस्थिक्कोघरंगतो अद्वितीए पटुब्बलोजातो। वेद्यो पुच्छितो । भगतिसतंदेहदिण्णं तेणघडएसरडो बूढो। लकखाए विलिपित्ता वेरेयणंदिण्णं वोसिरियं सरडो कप्परेदिट्रोलट्रीतोविति तो सरडो भिक्खूण खुडतो पुच्छितो भणति । एस सरडो किं सिस चालेति । तेण भणितं तुम जोएति । किं । भिरकु भिरकुणीत्ति । कागो ॥ तच्चण्णिऐण खुडुतो पुच्छितो । अरहंता सर्वज्ञा बाढं । ता केत्तिया इहं कागा सद्धि कागसहस्सा इहई बेण्णातडे वसंति । यदि ऊणगाए वसति अब्भहिता तत्थ पाहुणगा । वितितो निहिंमि दिद्वे महिल परिकखवि रहस्सं धारति न वत्तिसो भणति ममं पंडरओकागो अहिठाणं पविट्ठो । ताए सिहिन्वित्ताणं कहितं । जावरणासुतं । पुच्छितो कहियरण्णासेमुक्क मंतीय निनिनुत्तो । तति ओविठ विकखरणे । भागवतो खुडगं पुच्छति । खुडगो भणति । एस चितेति एत्थ विण्हू अस्थि णस्थित्ति । उच्चारे धेज्यातियस्स भज्यते । रुणीगामंतरं निज्यमाणी धुत्तेण सम लग्गा गामे ववहारो विभत्ताणि पुच्छिता णियाहार विरेयणं दिणं तिलमोदगा इतरो धडितो गतो हत्थी महति महालओ जो तोलेति तस्स सय सहस्संदेमि । णावाए तोलेति लंछिता णावा उत्तारेऊण पाहाणाणं भरिया । जाव सा रेहा । पाहाणा तोलिया एत्तियं तुलति जितोघतणोभंडो सव्वरहस्सितो । रायादेवीए गुणो कहिति णिरामयंति । सा भणति । न भवति । किहजातापुष्पाणि केसराणि वा । तेढोएति तदत्ति विण्णासितंणापहसितं निच्चंधि कहियं निव्विसतो आणत्तो उवाहणाणं भारेण उवद्वितोउड्डाहभीयाए रुद्धो ॥ गोलतो णक्कं पविट्ठो जतुमतो सलागाए तावित्ताकट्टितो। खंभो तलागमब्भे जो तडे संतनो बंधति तस्सपत्तियंदिज्यति । तडे खीलगं बंधीऊण बद्धोजित्तो खड्डुए पारिज्याइया भणति । जो जं करेति तंमए कायव्वं । कुसलकम्मं । खुडतोगतो भिकखस्स पाहतो वारितोगतो राउलं दिट्ठा सो भणति । कतो गिलामि । तेसण सागारियं दाइतं जिता । काइएणय पउमं लिहियं साणतर विजिता मग्गत्ति । एगो भज्यं गहाय पवहणेण गामंतरं वच्चति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112