Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 23
________________ नंदीसूत्र-टीका अहयं तुमए तुरङ्गमं नेहि । जुज्झामि पुणो कहमवि नहु एरिसनीयजुज्झेण । संजायपच्चओ सो पञ्चक्खो होइऊण तो देवो भणइ अमोहं देवाण दसणं, भणसु कपि वरं । अह भणइ केसवो असिवपसमिणंतो पयच्छ मह भेरिं । दिण्णा य सुरेणागमणवइयरं साहिउं गो। च्छिण्हंछण्हं मासाण सा य वाइजइ तहिं मेरी जो सुणइ तीए सदं पुव्वुप्पन्ना उ वाहीउ निस्संभितस्त अवराओ तहव नहु होत्ति जाव छम्मासा । अह अन्नया कयाई वणिओ आगन्तुओ कोइ दाहजरेण घणियं अभिभूमो भेरिरक्खयं भणइ । दीणारसयसहस्सं गेहसु मह देसु पालमेगं भेरीए छिदिऊणं । दिण्णं तेणावि लोभवसगेणं । अन्नेण चंदणेण य भेरीए थिग्गलं दिन्नं । इय अन्नाण विदि. न्नेण तेण कंथीकया इमा भेरी । अह अन्नया य असिवे हरिणा ताडाविया एसा। कंथत्तणेण ईसे । सद्दो सुन्वइ न हरिसभाएवि । कंथीकरणवइयरो विण्णाओ केसवेण तओ । माराविओ य सोमेरिरक्खओ । तेण अट्ठमं काउं आराहिओ स देवो अन्नं भेरिं वसोदेइ । अन्नोवि केसवेण को तहिं भेरिपालओ सो य रक्खइ तं जत्तेणं लहइ य लाभं च तो हरिणो' । इह चेत्थमुपनयो द्रष्टव्यो यः शिष्योऽशिवोशमिकाभेरीप्रथमरक्षक इव जिनगणधरप्रदत्तां श्रुतरूपां भेरी परमतादिथिग्गलकैः कथीकरोति स न योग्यः । यस्तु नैवं करोति स द्वितीयभेरीरक्षक इव योग्य इति । अथाभीरीदृष्टान्तं विवृण्वन्नाह ॥ मुक्कतया अगहिए दुपरिग्गहियं कयंतया कलहो । पिट्टण अइचिर चक्कय गएसुचोराउऊणण्यो । इह च कथानकेन भावार्थ-उच्यते । तद्यथा । कुतश्चिद् ग्रामाद् गोकुलाद्वा आभीरीसहितः आभीरो इतबारकाणां गन्त्री भृत्वा विक्रयार्थ पत्तने समागतो विक्रयस्थाने च गन्त्र्यां अधस्ताद् भूमौ आभीरी स्थिता, आभीरस्तूपरिस्थितस्तस्या घृतवारकं समर्पयति ततश्चानुपयोगेन समर्पणे ग्रहणे वा बतवारके भग्ने आभीरी प्राह । नगरतरुणीनां मुखान्यवलोकयमानेन त्वया घृतवारकोऽयं मयाऽगृहीत एव मुक्तस्ततो भग्नः । आभीरस्त्वाह । रंडे ! नगरयूनां वदनानि वीक्षमाणया त्वया एवं दुःपरिगृहीतोयं कृतस्ततो भग्नः । इत्युभयोरपि कलहः समभवत् पिटिताच तेनाभीरी । कलहतोश्च तयो चान्यदपि घृतं बहुछर्दितं । उद्धरितशेषेण च घृतेनोत्सूरेऽर्धःशूना लब्धः । इतरेषु च सार्थिकेषु घतै विक्राय गतेषु तयोरेकाकिनोर्गच्छतोऽतद्रम्मा गन्त्री बलीवश्च तस्करैरपहृता इति। एवं दृष्टान्तमभिधाबोपनयमाह-- मानिण्हव उबदाउं उवउज्जिय देहि किं विचिन्तेसि । वच्चामेलियदाणे अलियदाणे किलिस्ससे तंचहं चेव ।। चिन्तनिकायवस्थायां वितथं प्ररूपयन्नधीयानो वा गुरुणा शिक्षितः शिष्यो जगाद त्वयैव मत्थं व्याख्यातं पाठितो वा त्वयैवैवंविधमहमधीतस्तवैव दोषोयं किं मां शिक्षयसि । माचार्यः प्राह ॥ न मयैवमुपदिष्टं । कुशिष्यो ब्रवीति । हत साक्षादेव मम पुरस्सरमित्थं सूत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112