Book Title: Agam 39 Mahanisiham Chattham Cheyasuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 41
________________ सयलागम-मज्झ-वत्तगस्स मिच्छत्त-दोसावहय विसिट्ठ बुद्धी-परिकप्पिय-कुभणिय-अघडमान असेस-हेउ दिद्वंत-जुत्ती-विद्धंस निक्क-पच्चल पोढस्स पंच-मंगल-महासुयक्खंधस्स पंचज्झयणेग-चूलापरिक्खित्तस्स पवर-पवयण-देवयाहि-ट्ठियस्स, तिपद-परिच्छिन्नेगालावग सत्तक्खर-परिमाणं अनंतगमपज्जवत्थ-पसाहगं, सव्व-महामंत-पयर-विज्जाणं परम-बीय-भूयं, नमो अरहंताणं ति, पढमज्झयणं अहिज्जेयव्वं, तद्दियहे य आयंबिलेणं पारेयव्वं । तहेव बीय-दीने अनेगाइ-सय-गुण-संपओववेयं अनंतर-भणियत्थ-पसाहगं अनंतरुत्तेणेव अज्झयणं-३, उद्देसो कमेणं दुपय परिच्छिन्नेगालावग पंचक्खर-परिमाणं नमो सिद्धाणं ति बीयमज्झयणं अहिज्जेयव्वं ति, तद्दियहे य आयंबिलेण पारेयव्वं, एवं अनंतर-भणिएणेव कमेणं अनंतरुत्तत्थ पसाहगंति पय-परिच्छिन्नेगालावगं सत्तक्खरपरिमाणं नमो आयरियाणं ति तइयं अज्झयणं आयंबिलेणं अहिज्जेयव्वं, तहा य अनंतरुत्थ पसाहगं ति पय परिच्छिन्नेगालावगं सत्तक्खर परिमाणं नमो उवज्झायाणं ति चउत्थं अज्झयणं चउत्थ-दिने आयंबिलेण एव, तहेव अनंतर भणियत्थ पसाहगं पंचपय-परिच्छिन्नेगालवग-नवक्खरपरिमाणं नमो लोए सव्वसाहूणं ति पंचमज्झयणं पंचम दिने आयंबिलेण । तहेव तं अत्थानुगामियं एक्कारस-पय-परिच्छिन्न-तियालावगा-तेत्तीस अक्खर-परिमाणं एसो पंचनमोक्कारो, सव्व-पाव-प्पणासणो, मंगलाणं च सव्वेसिं, पढम हवइ मंगलं | इति चूलं ति छट्ठ-सत्तमदुम-दिने तेणेव कम-विभागेण आयंबिलेहिं अहिज्जेयव्वं एवमेयं पंचमंगल-महा-सुयक्खधं सर-वत्तय-रहियं पयक्खर-बिंदु मत्ता-विसुद्धं गुरु-गुणोववेय-गुरुवइटुं कसिणमहिज्जित्ता णं तहा कायव्वं जहा पुव्वाणुपुव्वीए पच्छाणुपुव्वीए अनानुपुव्वीए जीहग्गे तरेज्जा, । तओ तेनेवानंतरभणिय-तिहि करण-मुहत्त-नक्खत्त जोग लग्ग ससी-बल जंतु-विरहिओगासे चेइयालगाइकमेणं अट्ठम-भत्तेणं समणुजाणाविऊणं गोयमा ! महया पबंधेण सुपरिफुडं निउणं असंदिद्धं सुत्तत्थं अनेगहा सोऊण अवधारेयव्वं । एयाए विहीए पंचमंगलस्स णं गोयमा ! विनओवहाणे कायव्वे | [४९४] से भयवं ! किमेयस्स अचिंत-चिंतामणि-कप्प-भूयस्स णं पंचमंगलमहासुयक्खंधस्स सुत्तत्थं पन्नत्तं ? गोयमा ! इयं एयस्स अचिंत-चिंतामणी-कप्प-भूयस्स णं पंचमंगलमहासुयक्खंधस्स णं सुत्तत्थं-पन्नत्तं तं जहा-जे णं एस पंचमंगल-महासुयक्खंधे से णं सयलागमंतरो ववत्ती तिल-तेल-कमल-मयरंद-व्व-सव्वलोए पंचत्थिकायमिव, जहत्थ किरियानुगय-सब्भूय-गुणुक्कित्तणे, जहिच्छिय-फल-पसाहगे चेव परम थुइवाए, से य परमथुई केसिं कायव्वा ? सव्व-जगुत्तमाणं सव्वजगत्तमत्तमे य जे केई भए जे केई भविंस जे केई भविस्संति ते सव्वे चेव अरहंतादओ चेव नो नमण्णे त्ति । ते य पंचहा-अरहते सिद्धे आयरिए उवज्झाए साहवो य ।। तत्थ एएसिं चेव गब्भत्थ-सब्भावो इमो, तं जहा-स-नरामरासुरस्स णं सव्वस्सेव जगस्स अट्ठ-महा-पाडिहेराइ-पूयाइसओवलक्खियं अनन्न-सरिसमचिंतपमप्पमेयं केवलाहिट्ठियं पवरुत्तमत्तं अरहंति त्ति । अरहंता असेस-कम्म-क्खएणं निद्दड्ढ-भवंकुरत्ताओ न पुणेह भवंति जम्मं ति उव्वज्जंति वा अरुहंता वा । निम्महिय निहय-निद्दलिय-विलूय-निद्वविय-अभिभूय-सुदुज्जयासेस-अट्ठ-पयारकम्मरिउत्ताओ वा अरि-हंते इ वा | दीपरत्नसागर संशोधितः] [40] [40] [३९-महानिसीह

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153