Book Title: Agam 39 Mahanisiham Chattham Cheyasuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 121
________________ पडिक्कमेज्जा, पारंचियं । सव्वस्स समण-संघस्स तिविहं तिविहेण खमण-मरिसामणं अकाऊणं पडिक्कमणं करेज्जा, उवट्ठावणं । पयं पएणाविच्चामेलिय पडिक्कमण-सुत्तं न पयट्टेज्जा, चउत्थं । पडिक्कमणं काऊणं संथारगे इ वा फलहगे इ वा तुयदृज्जा, खमणं । दिया तुयद्देज्जा, दुवालसं | पडिक्कमणं काउं गुरु-पामूलं वसहिं संदिसावेत्ताणं न पच्चुप्पेहेइ, चउत्थं | वसहिं पच्चुप्पेहिऊणं न संपवेएज्जा, छटुं | वसहिं असंपवेएत्ताणं रयहरणं पच्चुप्पेहेज्जा, पुरिवड्ढं । रयहरणं विहीए पच्चुप्पेहेत्ताणं गुरु-पामूलं मुहनंतगं पच्चुप्पेहिय उवहिं न संदिसावेज्जा, पुरिवड्ढं | मुहनंतगेणं अपच्चुप्पेहिएणं उवहिं संदिसावेज्जा, पुरिवड्ढं । असंदिसावियं उवहिं पच्चुप्पेहेज्जा, पुरिवड्ढं । अनुवउत्तो वसहिं वा उवहिं वा पच्चुप्पेहे, दुवालसं । अविहीए वसहिं वा उवहिं वा अन्नयरं वा भंड-मत्तोवगरणं जायं किंचि अनोवउत्ता-पमत्तो पच्चुप्पेहेज्जा, दुवालसं | वसहिं वा उवहिं वा भंडमत्तोवगरणं वा अपडिलेहियं वा दुप्पडिलेहियं वा परिभुजेज्जा, दुवालसं । वसहिं वा उवहिं वा भंडमत्तोवगरणं वा न पच्चुप्पेहज्जा, उवट्ठावणं । ___एवं वसहिं उवहिं पच्चुप्पेहेत्ताणं जम्ही पएसे संथारयं जम्ही उ पएसे उवहिए पच्चुप्पेहणं कयं तं ठाणं निउणं हलुय-हलुयं दंडापुंछणगेण वा रयहरणेण वा साहरेत्ताणं तं च कयवरं पच्चुप्पेहित्तुं छप्पाइयाओ न पडिगाहेज्ज छप्पइयाओ पडिगाहेत्ताणं तं च कयवरं परिहवेऊणं इरियं न पडिक्कमेज्जा, चउत्थं । अपच्चुप्पेहियं कयवरं परिहावेज्जा, उवट्ठावणं | जइ णं छप्पइयाओ हवेज्जा अहा णं नत्थि, तओ दुवालसं | एवं वसहिं उवहिं पच्चुप्पेहिऊणं समाहिं खइरोल्लगं च न परिद्ववेज्जा, चउत्थं । __ अनुग्गए सूरिए समाहिं वा खइरोल्लगं वा परिद्ववेज्जा, आयंबिलं हरिय-काय-संसत्ते इ वा बीयकाय-संसत्ते इ वा तसकाय-बेइंदियाईएहिं वा संसत्ते, थंडिले समाहिं वा खइरोल्लगं वा परिहवे अन्नयरं वा उच्चारायइं वोसिरेज्जा, पुरिवड्ढेक्कासणगायंबिलं अहक्कमेणं । जइ णं नो उद्दवणं संभवेज्जा अहा णं उद्दवणा संभावीए, तओ खमणं । तं च थंडिलं पुनरवि पडिजागरेऊणं नीसंकं काऊणं पुनरवि आलोएत्ताणं जहा-जोगं पायच्छित्तं न पडिगाहेज्जा, तओ उवट्ठाणं । समाहिं परिद्ववेमाणो सागारिएणं संचिक्खीयए संचिक्खीयमाणो वा परिट्ठवेज्जा, खवणं | अपच्चुवेहिए थंडिल्ले जं किंचि वोसिरेज्जा, तत्तोवट्ठाणं । एवं च वसहिं उवहिं पच्चुपेहेत्ताणं समाही खइरोल्लगं च परिद्ववेत्ताणं एगग्ग-मानसो आउत्तो विहीए सुत्तत्थं अनुसरेमाणो ईरियं न पडिक्कमेज्जा, एक्कासणगं | मुहनंतगेणं विना इरियं पडिक्कमेज्जा वंदन-पडिक्कमणं वा करेज्जा जंभाएज्ज वा सज्झायं वा करेज्जा वायणादी, सव्वत्थ परिवड्ढं | एवं च इरियं पडिक्कमित्ताणं सुकुमाल-पम्हल-अचोप्पड-अविअज्झयणं-७/ चूलिका-१ क्किटेणं अविद्ध-दंडेणं दंड-पुच्छणगेणं वसहिं न पमज्जे, एक्कासणगं । बाहिरियाए वा वसहिं वोहारेज्जा, उवट्ठाणं | वसहीए दंड-पुच्छणगं दाऊणं कयवरं न परिडवेज्जा, चउत्थं । अपच्चुहियं कयवरं परिद्ववेज्जा, दुवालसं । जइ णं छप्पइयाओ न हवेज्जा अहा णं हवेज्जा, तओ णं उवट्ठावणं । वसही संतियं कयवरं पच्चुप्पेहमाणे णं जाओ छप्पइयओ तत्थ अन्नेसिऊणं अन्नेसिऊणं समुच्चिणियं समुच्चिणिय पडिगाहिया ताओ जइ णं न सव्वेसिं भिक्खूणं संविभाइउणं देज्जा, दीपरत्नसागर संशोधितः] [120] [३९-महानिसीह

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153