Book Title: Agam 39 Mahanisiham Chattham Cheyasuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 122
________________ तओ एक्कासणगं । जइ सयमेव अत्थणो ताओ छप्पइयाओ पडिगाहेज्जा अहणं न संविभइउं दिज्जा न य अत्तणो पडिग्गहेज्जा, तओ पारंचियं । ___एवं वसहिं दंडा पुच्छणगेणं विहीए पमज्जिऊणं कयवरं पच्चुप्पेहेऊणं छप्पइयाओ संविभातिऊणं च तं च कयवरं न परिट्ठवेज्जा परिट्ठवित्ताणं च सम्मं विहिए अच्चंतोवउत्ते एगग्गमानसेणं पयंपएणं तु सुत्तत्थो भयं सरमाणे जे णं भिक्खू न इरियं पडिक्कमेज्जा, तस्स य आयंबिल-खमणं पच्छित्तं निद्दिसेज्जा । एवं तु अइक्कमेज्जा णं, किंचूणगं दिवड्ढं घडिगं पुव्वण्हिगस्स णं पढमजामस्स | एयावसरम्ही उ गोयमा ! जे णं भिक्खू गुरुणं पुरओ विहीए सज्झायं संदिसावेऊणं एगग्गचित्ते सुयाउत्ते दढं धिईए घडिगूण पढम-पोरिसिं जावज्जीवाभिग्गहेणं अनुदियहं अपुव्व-नाण-गहणं न करेज्जा, तस्स दुवालसमं पच्छित्तं निद्दिसेज्जा । अपुव्व-नाणाहिज्जणस्स असई जं एव पुव्वाहिज्जियं तं सुत्तत्थोभयं अनुसरमणो एगग्गमानसे न परावत्तेज्जा भत्तित्थी-राय-तक्कर-जनवयाइ विचित्तं-विगहास् णं अभिरमेज्जा, अवंदणिज्जे । जेसिं च णं पुव्वाहीयं सुत्तं न अत्थे व अउव्व-नाण-गहणस्स णं असंभवो वा तेसिं अवि घडिगूण पढम-पोरिसीए-पंच-मंगलं पुणो पुणो परावत्तनीयं | अहा णं नो परावत्तिया विगहं कुव्वीया वा निसामिया वा, से णं अवंदे ।। एवं घडिगूणाए पढम-पोरिसीए जे णं भिक्खू एगग्ग-चित्तो सज्झायं काऊणं तओ पत्तगमत्तग-कमढगाइं भंडोवगरणस्सणं अव्वक्खित्तउत्तो विहीए पच्चुप्पेहेणं न करेज्जा, तस्स णं चउत्थं पच्छित्तं निद्दिसेज्जा | भिक्खू-सद्दो पच्छित्त-सद्दो य इमे सव्वत्थ पइ-पयं जो जणीए जइ णं तं भंडोवगरणं न भुंजीया अहा णं परिभुजे, दुवालसं । ___ एवं अइक्कंता पढमा पोरिसी । बीय-पोरिसीए अत्थ-गहणं न करेज्जा, पुरिवड्ढं । जइ णं वक्खाणस्स णं अभावो अहा णं वक्खाणं अत्थ एवं तं न सुणेज्जा, अवंदे । वक्खाणस्सासंभवे कालवेलं जाव वायाणाइ-सज्झायं न करेज्जा, वालसं । एवं पत्ताए काल-वेलाए जं किंचि अइय-राइय-देवसिय-अइयारे निदिए गरहिए आलोइए पडिक्कंते जं किंचि काइगं वा वाइगं वा मानसिगं वा उस्सत्तायरणेण वा उम्मग्गायरणेण वा अकप्पासेवणेण वा अकरणिज्ज-समायरणेण वा दुज्झाएण वा दुचिंतिएण वा अनायार-समायरणेण वा अनिच्छियव्व समायरणेण वा असमण-पाओग्ग-समायरणेण वा नाणे दंसणे चरित्ते सुए सामाइए तिण्हं गुत्तियादीणं चउण्हं कसायादीणं पंचण्हं महव्वयादीणं छण्हं जीव-निकायादीणं सत्तण्हं पिंडेसणाइणं अट्ठण्हं पवयणमाइणं नवण्हं बंभचेर-गुत्तादीणं दसविहस्स णं समणधम्मस्स एवं तु, जाव णं एमाइ अनेगालावगमाईणं खंडणे विराहणे वा आगम-कसलेहिं णं गुरूहिं पायच्छित्तं उवइ8, तं निमित्तेणं जहा सत्तीए अनिगूहिय-बल-वीरिय-पुरिसयार-परक्कमे असढत्ताए अदीन-मानसे अनसनाइ स-बज्झंतरं दुवालसविहं अज्झयणं-७ / चूलिका-१ तवो-कम्मं गुरूणं अंतिए पुनरवि निकिऊणं सुपरिफुडं काऊणं तह त्ति अभिनंदित्ताणं खंडखंडी-विभत्तं वा एग-पिंड-ट्ठियं वा न सम्म अनुचिढेज्जा, से णं अवंदे । से भयवं ! के णं अटेणं खंडखंडीए काउमनुचेद्वेज्जा ? गोयमा ! जे णं भिक्खू संवच्छरद्धं चाउमास खमणं वा एक्को लग्गं काऊणं न सक्कुणोइ, से णं छह-दुम-दसम-दुवालसद्ध-मास-खमणेहिं णं तं [दीपरत्नसागर संशोधितः] [121] [३९-महानिसीह

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153