Book Title: Agam 39 Mahanisiham Chattham Cheyasuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 152
________________ तओ णं पवत्तियसंमग्गपणासित्तेणेव गोयमा ! तं किं किंपि कम्मं निबंधेज्जा जे णं तु नरय-तिरियकुमानुसेसु अनंत- खुत्तो पुणो पुणो धम्मो त्ति अक्खराइं सिमिणे वि णं अलभमाणे परिभमेज्जा । एएणं अट्ठेणं आऊ-तेऊ-मेहुणो अबोहिय-दायगे गोयमा ! समक्खाए त्ति । से भयवं! किं छट्ठ-ट्ठम-दसम - दुवालसद्ध-मास-मासे जाव णं छम्मास-खवणाईणं अच्चंत-घोरवीरुग्ग-कट्ठ-सुदुक्करे-संजम - जयणावियले सुमहंते वि उ काय- केसे कए निरत्थगे हवेज्जा ? गोयमा ! णं निरत्थगे हवेज्जा | से भयवं ! केणं अट्ठेणं ? गोयमा ! जओ णं खरुट्ट- महिस-गोणाद अज्झयणं-८ / चूलिका-२ ओवि संजमजयणावियले अकाम निज्जराए सोहम्म- कप्पाइसु वयंति । तओ वि भोग-खएणं - चुए समाणे तिरियादिसु संसारमनुसरेज्जा | तहा य दुग्गंधामेज्झचिलीण-खारपित्तोज्झ-सिंभ-पडहत्थे - वसा-जलुस-पूइ-दुद्दिणि-चिलिविलेरुहिर-चिक्खल्ले दुद्दंसणिज्ज-बीभच्छ-तिमिसंधयारए गंतुव्वियणिज्ज-गब्भ-पवेस-जम्म- जार-मरणाई-अनेगसारीर-मनोसमुत्थ-सुघोर-दारुण- दुक्खाणमेव भायणं भवंति । न उण संजम - जयणाए विना जम्म-जरामरणाइएहिं घोर-पयंड-महारुद्द - दारुण-दुक्खाणं निट्ठवणमेगंतियमच्चंतियं भवेज्जा । एतेणं अट्ठेणं संजमजयणावियले सुमहंतेवि काय- केसे पकए गोयमा ! निरत्थगे भवेज्जा, से भयवं ! किं संजम - जयणं समुप्पेहमाणे समनुपालेमाणे समणुट्ठेमाणे अइरेणं जम्म-मरणादीणं विमुच्चेज्जा ? गोयमा ! अत्थेगे जे गं नो अइरेणं विमुच्चेज्जा । से भयवं ! केणं अट्ठेणं एवं वच्चइ ? जहा णं अत्थेगे जेणं नो अइरेणं विमुच्चेज्जा अत्थेगे जे णं अइरेणेव विमुच्चेज्जा ? गोयमा ! अत्थेगे जे णं किंचिउ ईसि मनगं अत्ताणगं अनोवलक्खेमाणे सराग-ससल्ले-संजम-जयणं समणुट्ठे जे णं एवंविहे से णं चिरेणं जम्म- जरा - मरणाइं अनेग-संसारियदुक्खाणं विमुच्चेज्जा । अत्थेगे जे णं निम्मूलुद्धिय - सव्वसल्ले निरारंभ - परिग्गहे निम्ममे निरहंकारे ववगयराग-दोसमोह-मिच्छत्त-कसाय-मलकलंके सव्व-भावभावंतरेहिं णं सुविसुद्धासए अदीन - मानसे एगंतेणं निज्ज-रापेही परम-सद्धा-संवेग-वेरग्गगए विमुक्कासेस मय-भय-गारव - विचित्ताणेग-पमायलवणे । जाव णं निज्जिय-घोर परीसहोवसग्गे ववगयरोद्दट्टज्झाणे असेस-कम्म- खयट्ठाए जहुत्तसंजम-जयणं समनुपेहिज्जा पालेज्जा अनुपालेज्जा समणुपालेज्जा जाव णं समणुट्ठेज्जा । जे य णं एवंविहे से णं अइरेणं जम्म-जरामरणाइ अनेगसंसारिय- सुदुव्विमोक्खदुक्खजालस्स णं विमुच्चेज्जा, एतेणं अट्ठेणं एवं वुच्चइ- जहा णं गोयमा ! अत्थेगे जे णं नो अइरेणं विमुच्चेज्जा अत्थेगे जे य णं अइरेणेव विमुच्चेज्जा । से भयवं ! जम्म-जरा-मरणाइ- अनेग-संसारिय- दुक्ख - जाल - विमुक्के समाणे जंतू कहिं परिवसेज्जा? गोयमा! जत्थ णं न जरा न मच्चू न वाहिओ नो अयसब्भक्खाणं संतावुव्वेग-कलि-कलहदारिद्द-दंद-परिकेसं न इट्ठ-विओगो, किं बहुना ? एगंतेणं अक्खय-धुव-सासय-निरुवम-अनंत-सोक्खं मोक्खं परिवसेज्ज त्ति बेमि । [दीपरत्नसागर संशोधितः ] • अवमं अज्झयणं बिइया चूलिया समत्तं [151] o [३९-महानिसीहं]

Loading...

Page Navigation
1 ... 150 151 152 153