Book Title: Agam 39 Mahanisiham Chattham Cheyasuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 63
________________ च णं जुग जुगेणं निरंतरे जलयारीणो मनुया परिवसंति, ते य वज्ज-रिसभ-नाराय-संघयणे महाबलपरक्कमे अद्धतेरस-रयणी-पमाणेणं संखेज्ज-वासाऊ मह-मज्ज-मंसप्पिए सहावओ इत्थिलोले परम-दुव्वण्ण-सुउमालअनिट्ठ-खर-फरुसिय-तनू मायंगवइ-कयमुहे सीह-घोरदिट्ठी-कयंत-भीसणे अदाविय पट्ठी असणि व्व निद्रपहारी दप्पुद्धरे य भवंति । तेसिं ति जाओ अंतरंड-गोलियाओ ताओ गहाय चमरीणं संतिएहिं सेय-पुंछवालेहिं गुंथिऊणं जे केइ उभय-कण्णेसुं निबंधिऊण महग्घुत्तम-जच्च-रयणत्थी सागरमनुपविसेज्जा से णं जलहत्थि-महिसगोहिग-मयर-महामच्छ-तंतु-सुंसुमार-पभितीहिं दुट्ठ-सावतेहिं अभेसिए चेव सव्वं पि सागर-जलं आहिंडिऊण जहिच्छाए जच्च-रयण-संगहं करिय अहय-सरीरे आगच्छे, ताणं च अंतरंडगोलियाणं संबंधेणं ते वराए ! गोयमा अनोवमं सुघोरं दारुणं दुक्खं पुव्वज्जिय रोद्द-कम्म-वसगा अनुभवंति | से भयवं केण अटेणं गोयमा ! तेसिं जीवमाणाणं कोस-मज्झे ताओ गोलियाओ गहे जे जया उण ते धिप्पंति तया बहुविहाहिं नियंतणाहिं महया साहसेणं सन्नद्ध-बद्ध-करवाल-कुंत-चक्काइपहरणाडोवेहिं बहु-सूर-धीर-पुरिसेहिं बुद्धीपुव्वगेणं सजीविय-डोलाए धेप्पंति । तेसिं च धेप्पमाणाणं जाई सारीर-माणसाइं दुक्खाइं भवंति ताई सव्वेसुं नारय-दुक्खेसु जइ परं उवमेज्जा | अज्झयणं-४, उद्देसो से भयवं को उण ताओ अंतरंड-गेलियाओ गेण्हेज्जा ? गोयमा! तत्तेव लवण-समुद्दे अत्थि रयण-दीवं नाम अंतर-दीवं, तस्सेव पडिसंताव-दायगाओ थलाओ एगतीसाए जोयण-सएहिं तं निवासिणो मण्या भवंति । भयवं ! कयरेणं पओगेणं? खेत्त-सभाव-सिद्ध-पुव्वपुरिस-सिद्धेणं च विहाणेणं ? से भयवं कयरे उ ण से पुव्व-पुरिस-सिद्धे विही तेसिं? ति गोयमा ! तहियं रयण-दीवे अत्थि वीसं-एगूण-वीसं अट्ठारस, दसट्ठ-सत्त-धनू-पमाणाइं घरट्ठसंठाणाई वरवइर-सिला-संपुडाइं ताइं च विघाडेऊणं ते रयणदीवनिवासिणो मनुया पुव्व-सिद्ध-खेत्त-सहाव-सिद्धेणं चेव जोगेणं पभूय-मच्छिया-महूए अब्भंतरओ अच्चंत-लेवाडाइं काऊणं तओ तेसिं पक्क-मंस-खंडाणि बहूणि जच्च-मह-मज्ज-भंडगाणि पक्खिवंति, तओ एयाई करिय सुरंद-दीह-महद्दुम-कट्टेहिं आरुभित्ताणं सुसाउ-पोराण-मज्ज-मच्छिगा महूओ य पडिपुन्ने बहूए लाउगे गहाय पडिसंतावदायग थलमागच्छंति जाव णं तत्थागए समाणे ते गुहावासिणो मनुया पेच्छंति ताव णं तेसिं रयणदीवग-निवासिमनुयाणं वहाय पडिधावंति तओ ते तेसिं य मह्पडिपुन्नं लाउगं पयच्छिऊणं अब्भत्थ पओगेणं तं कद्व-जाणं जइणयर-वेगं दुवं खेविऊणं रयणद्दीवाभिमुहं वच्चंति। इयरे य तं महमासादियं पुणो सुदुयरं तेसिं पिट्टीए धावंति, ताहे गोयमा ! जाव णं अच्चासण्णे भवंति ताव णं सुसाउ-महु-गंध-दव्व-सक्कारिय-पोराण-मज्जं लाउगमेगं पमोत्तूणं पुणो वि जइणयरवेगेण रयणदीव-हुत्तो वच्चंति, इयरे य तं सुसाउ-महु-गंध-दव्व-संसक्करिय पोराण-मज्जमासाइयं पुणो सुदक्खयरे तेसिं पिट्ठीए धावंति, पुणो वि तेसिं महपडिपन्नं लाउगमेगं मंचति । ___ एवं ते गोयमा महु-मज्ज-लोलीए संपलग्गे तावाणयंति जाव णं ते घरट्ट-संठाणे वइरसिलासंपुडे । ता जाव णं तावइयं भू-भागं संपरावंति ताव णं जमेवासण्णं वइरसिला संपुडं जंभायमाणपुरिसमुहागारं विहाडियं चिट्ठइ, तत्थेव जाइं मह-मज्ज-मंस-पडिपुन्नाइं समुद्धरियाई सेस-लाउगाई ताइं तेसि पिच्छमाणाणं ते तत्थ मोत्तूणं निय-निय-निलएसु वच्चंति । इयरे य मह-मज्ज-लोलीए जाव णं तत्थ पविसंति ताव णं गोयमा ! जे ते पुव्व-मुक्के पक्क-मंस-खंडे जे य ते मह-मज्ज-पडिपुन्ने भंडगे जं च महए चेवालित्तं सव्वं तं सिला-संपडं पेक्खंति ताव णं तेसिं महंतं परिओसं महंतं तुहिँ महंतं पमोदं [दीपरत्नसागर संशोधितः] [62] [३९-महानिसीह

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153