Book Title: Agam 39 Mahanisiham Chattham Cheyasuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 84
________________ अनंताणं वट्टमाणं-समय-सिज्झमाणाणं अन्नेसिं च आसन्न-पुरेक्खडाणं अनंताणं सुगहिय-नाम-धेज्जाणं महायसाणं महासत्ताणं महानुभागाणं तियणेक्क-तिलयाणं तेलोक्क-नाहाणं जगपवराणं-जगेक्क-बंधूणं जग-गुरूणं सव्वन्नूणं सव्व-दरिसीणं पवर-वर-धम्म-तित्थंकराणं अरहताणं भगवंताणं भूयभव्वभविस्साईयानागय-वट्टमाण-निखि-लासेस-कसिण-सगुण-सपज्जय सव्ववत्थुविदिय-सब्भावाणं असहाए पवरे एक्कमेक्कमग्गे से णं सुत्तत्ताए अत्थत्ताए गंथत्ताए । तेसि पि णं जहट्ठिए चेव पन्नवणिज्जे जहट्ठिए चेवानुट्ठणिज्जे जहट्ठिए चेव भासणिज्जे जहट्ठिए चेव वायणिज्जे जहट्ठिए चेव परूवणिज्जे जहट्ठिए चेव वायणिज्जे जहट्ठिए चेव कहणिज्जे, से णं इमे दुवालसंगे गणिपिडगे तेसिं पि णं देविंद-वंदाणं निखिल-जग-विदिय-सदव्व-सपज्जव-गइ-आगइ-हासवुढि-जीवाइ-तत्त-जाव णं वत्थु-सहावाणं अलंघणिज्जे अनाइक्क-मणिज्जे अनासायणिज्जे अनुमोयणिज्जे तहा चेव इमे दुवालसंगे सुयनाणे सव्व-जग-जीव-पाण-भूय-सत्ताणं एगंतेणं हिए सुहे खेमे नीसेसिए आनुगामिए पारगामिए पसत्थे महत्थे महागुणे महानुभावे महापुरिसाणुचिन्ने परमरिसिदेसिए दुक्खक्खयाए मोक्खयाए संसारुत्तारणाए ति कट्ट उवसंपज्जित्ताणं विहरिंसु । किमुत-मन्नेसिं ? ति, ता गोयमा ! जे णं केइ अमुणिय-समय-सब्भावे इ वा विइय-समयसारे इ वा विहिए इ वा अविहीए इ वा गच्छाहिवई वा आयरिए इ वा अंत रिणामे वि होत्था गच्छायारं मंडलि-धम्मा छत्तीसइविह आयारादि जाव णं अन्नयरस्स वा आवस्सगाइ करणिज्जस्स णं पवयण-सारस्स असती चुक्केज्ज वा खलेज्ज वा ते णं इमे दुवालसंगे सुयनाणे अन्नहा पयरेज्जा जे णं इमे दुवालसंग-सुय-नाण-निबद्धतरोवगयं एक्क पयक्खरमवि अन्नहा पयरे से णं उम्मग्गे पयंसेज्जा जे णं उम्मग्गे पयंसे से णं अनाराहगे भवेज्जा, ता एएणं अटेणं एवं वुच्चइ जाव एगंतेणं अनाहारगे । ८३४] से भयवं ! अत्थि केई जेणमिणमो परम-गरूणं पी अलंघणिज्जं परमसरणं फडं पयडं-पयड पयर्ड परम-कल्लाणं कसिण-कम्मट्ठ-ख-निट्ठवणं पवयणं अइक्कमेज्ज वा वइक्कमेज्ज वा लंघेज्ज वा-खंडेज्ज वा विराहेज्ज वा आसाएज्ज वा, से मनसा वा वयसा वा कायसा वा जाव णं वयासी गोयमा! णं अनंतेणं कालेणं परिवट्टमाणेणं संपयं दस-अच्छेरगे भविंसु । तत्थ णं असंखेज्जे अभव्वे असंखेज्जे मिच्छादिहि असंखेज्जे सासायणे दव्व-लिंगमासीय सढत्ताए दंभेणं सक्करिज्जंति एत्थेए अज्झयणं-५, उद्देसो धम्मिग त्ति काऊणं बहवे अदिट्ठ-कल्लाणे जइणं पवयणमब्भुवगमंति तमब्भुवगामिय रस-लोलत्ताए विसय-लोलत्ताए दुईत्तिंदियं-दोसेणं अनुदियहं जहट्ठियं मग्गं निद्ववंति, उम्मग्गं च उस्सप्पयंति, ते य सव्वे तेणं कालेणं इमं परम-गुरुणं पि अलंघणिज्जं पवयणं जाव णं आसायंति । [८३५] से भयवं! कयरे णं ते णं काले णं दस अच्छेरगे भविंस ? गोयमा ! णं इमे ते अनंतकाले णं दस अच्छेरगे भवंति, तं जहा तित्थयराणं उवसग्गे, गब्भ-संकमणे, वामा तित्थयरे, तित्थयरस्स णं देसणाए अभव्व समुदाएण परिसा-बंधि, सविमाणाणं चंदाइच्चाणं तित्थयरसमवसरणे, आगमने वासुदेवा णं संखज्झुणीए अन्नयरेणं वा राय-कउहेणं परोप्पर-मेलावगे, इहइं तु भारहे खेत्ते हरिवंस-कुलुप्पत्तीए, चमरुप्पाए, एग समएणं अट्ठसय-सिद्धिगमनं, असंजयाणं पूया-कारगे त्ति । [८३६] से भयवं! जे णं केई कहिंचि कयाई पमाय-दोसाओ पवयणमासाएज्जा से णं किं आयरियं पयं पावेज्जा ? गोयमा ! जे णं केई कहिंवि कयाई पमायदोसओ असई कोहेण वा मानेण वा मायाए वा लोभेए वा, रागेण वा दोसण वा, भएण वा हासेण वा, मोहेण वा अन्नन्न-दोसेण वा, [दीपरत्नसागर संशोधितः] [83] [३९-महानिसीह

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153