Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयोतिका टीका प्र. ३ सू.८ सप्तपृ. घनोदध्यादीनां तिथग्बाहल्यम्
६५
घनवातवलयरूप स्तनुवातवलयरूपचेति । ' एवं सव्वासि जाव अहे समाए उत्तरिल्ले' एवं रत्नघभायाश्चतुर्षु दिग्भागेषु यथा त्रयश्चरमान्ताः घनोदधि घनवात तनुवातरूपाः कथिता स्तेनैव प्रकारेण शर्करामभावालुकाममा पङ्कप्रभा धूमप्रभा तममभा अधः सप्तम्याः चतुर्षु दिनुविभागेषु प्रत्येकं त्रयः त्रयः घनोदधिधनवात तनुषात रूपाथरमान्तास्त्रिमकारका वक्तव्या इति ॥ सू०७||
सम्मति रत्नप्रभावित आरभ्य तमस्तमाममा पर्यन्तानां प्रथिवीनां घनोदधि घनवावातानां तिर्यग वाद्दल्यं प्रतिपादयितुकामः प्रथमं रत्नममा प्रथिव्याः घनोदधिलक्ष्य तिर्यगू वाहत्यमानमाह - 'इसीसे गं' इत्यादि,
कम् - इमीसे णं भंते । रयणप्पभाए पुढवीए घणोदहि-' ! वलए केवइए बाहल्लेणं पण्णत्ते, गोयमा ! छ जोयणाई बाहल्लेणं पन्नत्ते । सक्करप्पभाष पुढवी घणोदहिवलए केवइए बाहल्लेणं पन्नते ? गोयमा ! सति भागाई छ जोयणाई बाहल्लेणं पन्नत्ते । बालुयप्पभाए पुच्छा, गोयमा ! तिभागूणाई सत्तजोयणाइं बाहल्लेणं पन्नते । एवं एएणं अभिलावेणं पंक
भाए सत्त जोयणाई बाहल्लेणं पन्नन्ते । धूमप्पभाए सतिभागाई सत्तजोयणाई बाहल्लेणं पन्नत्ते । तमप्पभाए तिभागूवर्ती जो अपान्तराल है वह भी इन्हीं तीन वत वलय रूप है 'एव' सव्वासि जाय अहे सप्तमाए उत्तरिल्ले' जिस प्रकार से रत्नप्रभा पृथिवी के चारों दिग्भागों के ४ अपान्तराल तीन तीन वातवलय रूप कहे गये हैं उसी प्रकार से शर्कराप्रभा के वालुकामभा के पङ्कप्रभा के, धूमप्रभा के तमः प्रभा के और अधःसप्तमी पृथिवी के चारों दिशाओं में जो अपान्तराल प्रकट किये गये हैं- वे सब भी तीन २, वातवलय रूप है ऐसा जानना चाहिये | सृ० - ॥७॥
मात्र वात वसय ३५ छे. 'एव सव्वासि जाव अहेत्तमाए उत्तरिल्ले' मे પ્રમાણે રત્નપ્રભા પૃથ્વીની ચારે દિશાના ૪ અપાન્તરાલ ત્રણ ત્રણ વાતલય રૂપ કહ્યા છે. એજ પ્રમાણે શર્કરાપ્રભા પૃથ્વીના, વાલુકાપ્રભા પૃથ્વીના, પુંકપ્રભા પૃથ્વીના ધૂમપ્રભા પૃથ્વીના તમપ્રભા પૃથ્વીના, વાલુકાપ્રભા પૃથ્વીના સાતમી પૃથ્વીની ચારે દિશાએમાં જે ચાર અપાન્તરાલેા કહ્યા છે, એ સઘળા ત્રણ ત્રણ વાતલય રૂપ છે તેમ સમજવુ. !! સૂ. છ !!
जी० ९