Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
View full book text
________________
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक १६.-उद्देशक ६. २६. इत्थी वा पुरिसे वा सुविणंते एग महं खीरकुंभं वा दधिकुंभं वा घयकुंम वा मधुकुंभं वा पासमाणे पासति, एप्पाडेमाणे उप्पाडेइ, उप्पाडितमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, तेणेव जाव-अंतं करे ।
२७. इत्थी वा पुरिसे वा सुविणेत एगं महं सुरावियडकुंभ वा सोवीरवियडकुंभं पा तेल्लकुंभं वा वंसाकुंभ वा पासमाणे पासति, भिंदमाणे भिंदति, भिन्नमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, दोच्चेणं भव-जाव- अंतं करेति ।
२८. इत्थी वा पुरिसे वा सुविणंते एगं महं पउमसरं कुसुमियं पासमाणे पासति, ओगाहमाणे ओगाहति, ओगाढमिति अप्पाणं मन्नति, तक्खणामेव०, तेणेव जाव-अंतं करेति । ।
२९. इत्थी वा जाव-सुविणंते एगं महं सागरं उम्मीवीयी-जाव-कलियं पासमाणे पासति, तरमाणे तरति, तिण्णमिति अप्पाणं मन्नति, तक्खणामेव०, तेणेव जाव-अंतं करेति ।
___३०. इत्थी वा जाय-सुविणंते एगं महं भवणं सवरयणामयं पासमाणे पासति, अणुप्पविसमाणे अणुप्पविसति, अणुप्पषिडमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, तेणेव जाव-अंतं करेति ।
३१. इत्थी वा पुरिसे वा सुविणंते एगं महं विमाणं सचरयणामयं पासमाणे पासइ, दुमहमाणे दुरूहृति, दुरुढमिति मपाणं मन्नति, तफ्षणामेव बुज्झति, तेणेव जाव-अंतं करेति ।
३२. [40] अह भंते! कोट्टपुडाण वा जाव-केयइपुडाण वा अणुवायंसि उभिजमाणाण वा जाव-ठाणाओ वा ठाणं संकामिजमाणाणं किं कोटे वाति, जाव-केयई वाइ ? [उ०] गोयमा! नो कोटे वाति, जाव-नो केयई वाति, घाणसहगया पोग्गला वाति । 'सेवं भंते ! सेवं भंते'! ति।
सोलसमे सए छटो उद्देसो समत्तो।
२६. कोई स्त्री या पुरुष स्वप्नने छेडे एक मोटा क्षीरकुंभने, दधिकुंभने, घृतकुंभने अने मधुकुंभने जुए अने तेने उपाडे तथा पोते तेने उपाग्यो छे एम पोताने माने, पछी शीघ्र जागे तो तेज भवमां यावत्-सर्व दुःखनो नाश करे.
२७. कोई स्त्री के पुरुष स्वप्नने अन्ते एक मोटा सुराना विकट (मोटा) कुंभने, सौवीरना मोटा कुंभने, तैलकुंभने के यसाकुंभने जुए, तेने मेदे अने पोते तेने भेदी नांख्यो छे एम पोताने माने, पछी तुरत जागे तो बे भवमा यावत्-सर्व दुःखोनो नाश करे.
२८. कोई स्त्री के पुरुष स्वप्नने अन्ते कुसुमित एवा एक मोटा पद्म सरोवरने जुए, तेमा प्रवेश करे अने पोते तेमा प्रवेश कयों छे एम पोताने माने, पछी तुरत जागे तो तेज भवमा यावत्-सर्व दुःखनो नाश करे.
२९. कोई स्त्री के पुरुष खमने अन्ते तरंगो अने कल्लोलोथी व्याप्त एक मोटा सागरने जुए अने तरे, तथा पोते तेने तरी गयो छे एम पोताने माने, पछी शीघ्र जागे तो तेज भवा यावत्-सर्व दुःखोनो नाश करे.
३०. कोई स्त्री के पुरुष स्वप्नने अन्ते सर्व रत्नमय बनेलं एक मोटुं भवन सुए अने तेमा प्रवेशे, पोते तेमा प्रवेश कर्यो छे एम पोताने माने, पछी शीघ्र जागे तो तेज भवमा यावत्-सर्व दुःखनो नाश करे.
३१. कोई स्त्री के पुरुष स्वप्नने अन्ते सर्व रत्नमय एक मोटुं विमान जुए, तेना उपर चढे अने पोते ते उपर चढ्यो छे एम पोताने माने, त्यार पछी शीघ्र जागे तो तेज भवमां यावत्-सर्व दुःखनो नाश करे.
३२. [प्र०] हे भगवन् ! कोष्ठपुटो, यावत् केतकीपुटो यावत्-एक स्थानथी स्थानान्तरे लई जवाता होय त्यारे पवनानुसारे जे [ तेमनो गंध ] वाय छे तो ते कोष्ठ वाय छे के यावत्-केतकी वाय छे! [उ०] हे गौतम | कोष्ठपुटो के केतकीपुटो वाता नथी, पण गंधना जे पुद्गलो छे ते वाय छे. 'हे भगवन् ! ते एमज छे, हे भगवन् । ते एमज छे'.
कोचपुट बगेरे
पाय।
सोळमा शतकमा षष्ठ उद्देशक समाप्त.
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org