Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
का आप्तपरीक्षा । तथा स न प्रकृष्टज्ञानयोगी यथा संसारी। मुक्तश्च प्रकृष्टज्ञानयोगीचायं तस्मात्तथेति तस्येच्छाबत्वसिद्धिः । तथा च प्रयत्नवानसौ सिसृक्षावत्वात् । यो यत्र सिसृक्षावान् स तत्र प्रयत्नवान् दृष्टः यथा घटोत्पत्तौ कुलालः । सिसृक्षावांश्च तनुकरणभुवनादौ भगवान् तस्मात्प्रयत्नवानिति ज्ञानच्छाप्रयत्नत्वसिद्धेः । निःकर्मणोऽपि सदाशिवस्याशरीरस्यापि तन्वादिकार्योत्पत्तौ निमित्तकारणत्वसिद्धर्मोक्षमार्गप्रणीतावपि तत्कारणत्वसिद्धिः दाधकाभावादिति । तदतदप्यसमंजसं । सर्वथा निःकर्मणः कस्यचिदैश्वर्यविरोधात् । तथा हि विवादाध्यासितः पुरुषो नश्वर्ययोगी निःकर्मकत्वात् यो यो निःकर्मा स स नैश्वययोगी यथा मुक्तात्मा । निःकर्माचार्य तस्मान्नैश्वर्ययोगी। नन्वेनोमलवास्पृष्टत्वादनादि योगजधर्मेण योगादीश्वरस्य निःकर्मत्वमासद्धमिति चेत् न तार्ह सदामुक्तोऽसौ धर्माधर्मक्षयादव मुक्ति प्रसिद्धेः शश्वत्क्वंशकर्मविपाकाशयरपरामृष्टत्वादनादियोगजधर्मसंबंधेऽपि जीवन्मुक्तेरविराधएव वैराग्येश्वर्यज्ञानसंबंधऽपि तदविरोधवदिति चत् तर्हि परमार्थता मुक्तामुक्तस्वभावता महश्वरस्याभ्युपगता स्यात् तथाचानेकांत सिद्धिदुनिवारा । एतनानादिबुद्धिमान्नमित्तत्वयोगादीस्वरस्य धर्मज्ञानवैराग्यैश्वर्ययोगात् शश्वत्क्लेशकर्मविपाकाशयरपरामृष्टत्वाच्च सदैवं मुक्तत्वं सदैवेश्वरत्वं ब्रुवाणा नैकांतमभ्यनुजानातीति निवदितं प्रतिपत्तव्यं । कथंचिन्मुक्तत्वस्य कथाचदमुक्तत्वस्य च प्रसिद्धेः । ततोऽनेकांतात्मकत्वप्रसंगपरिजिहीर्षुणा सर्वथा मुक्तएवेश्वरः प्रवक्तव्यः तथा च सर्वथा निःकर्मत्वं तस्योररीकर्तव्यमिति नासिद्धं साधनं । नाप्यनकांतिकं विपक्षे वृत्त्यसिद्धेः । कचिदश्वर्य योगिनि त्रिदशेश्वरेत्यादौ सर्वथा निःकर्मत्वस्य वृत्त्यसिद्धः तत एव न विरुद्धं । नापि कालात्ययापदिष्टं पक्षस्य प्रमाणनाबाधनात् । न हि प्रत्यक्षताऽस्मदादिभिरैश्वर्ययोगी कश्चिन्निःकर्मोपलभ्यते यत: प्रात्यक्षबाधितः पक्षः स्यात् । नाप्यनुमानतस्तत्र सर्वस्यानुमानस्य व्यापकानुपलंभेन बाधितपक्षम्य कालात्ययापदिष्टत्वसाधनात् । नाप्यागमतस्तस्योपलंभस्तत्र तस्य युक्त्याननुगृहीतस्य प्रामाण्यविरोधात् । तदनुग्राहिकाया युक्तरसंभवादेव युक्त्यनुगृहीतस्यापि न तत्रागमस्य संभावना यतः प्रामाण्य नाबाध्यमानः पक्षो न सिद्ध्येत् हेतोश्चकालात्ययापदिष्टत्वं परिहारो न भवत् । एतेन सत्प्रतिपक्षत्वं साधनस्य निरस्तं । प्रतिपक्षानुमानस्य निरवद्यस्य संभवाभावमाधनात् । तदेवमस्मादनुमानादश्वर्यविरहसाधने महेश्वरस्येच्छाप्रयत्नविरहोऽपि साधितः स्यात् धर्मविरवत् । यथैव हि निःकत्वमश्वर्यविरह साधयति तथेच्छ प्रयत्नमपि तस्य तेन व्यातिसिद्धेः । कस्यचिदिच्छावतः प्रयत्नवतश्च परमैश्वर्य योगिनोऽप॑ द्रादनि:कर्मत्वविरोधसिद्धेः । ज्ञानशक्तिस्तुनिःकर्मणोऽपि कस्यचिन्न विरुध्यते चेतनात्मवादिभिः कश्चिद्वशेषिकसिद्धांतमभ्युगच्छद्भिर्मुक्तात्मन्यपि चेतनायाः प्रतिज्ञानात् । चतना च ज्ञानशक्तिरव न पुनस्तद्व्यतिरिक्ता चिच्छक्तिरपरिणामिन्यप्रतिसंक्रमाऽदर्शितविषया शुद्धा चाऽनंता च यथा कापिलैरुपवण्यते तस्याः प्रमाणविरोधात् तथा च महेश्वरस्य कर्मभिरस्पृष्टस्यापि ज्ञानशक्तिरशरीरस्यापि च मुक्तात्मन इव प्रसिद्धा तत्प्रसिद्धौ च ।
ज्ञानशक्त्यैव निःशेषकार्योत्पत्तौ प्रभुःकिल ।
सदेश्वर इति ख्यानेऽनुमानमनिदर्शनं ॥ १२ ॥ न हि कश्चित्कस्यचित्कार्योत्पत्तौ ज्ञानशक्त्येव प्रभुरुपलब्धा यतोविवादाध्यासितः पुरुषो ज्ञानशक्त्यैव सर्वकार्याण्युत्पादयति प्रभुत्वादित्यनुमानमनुदाहरणं न भवेत् । ननु साधर्योदाहरणाभावेऽपि वैधर्योदहरणसंभवान्नाऽनुदाहरणमिदमनुमानं । तथा हि यस्तु ज्ञानशक्त्यैव न कार्यमुत्पादयति सन प्रभुः यथा संसारी कर्मपरतंत्र इति वैधम्र्येण निदर्शनं संभवत्येवेति न मंतव्यं । साधम्र्योदाहरणविरहेऽन्वयनिर्णयाभावाव्यतिरेकनिर्णयस्य विरोधात् । तथा शक्रादेर्शानेच्छाप्रयत्नविशेष

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182