Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
सनातमजैनग्रंथमालायांन ह्यनीशः स्वशरीरस्य शरीरांतरेण विना कर्ता प्रतिवादिनः सिद्धोयमुदाहरणीकृत्याशरीरस्या पीशस्य स्वशरीरनिर्माणाय सामर्थ्य समर्थ्यते अनवस्था चापाद्यमाना निषिध्यते । पूर्वपूर्वशरीरापेक्षयापि तदुत्तरोत्तरशरीरकरणे । किं तार्ह कार्मणशरीरेण सशरीर एवानीशः शरीरांतरमुपभोगयोग्यं निष्पादयतीति परस्य सिद्धांतः तथा यदीशः पूर्वकर्मदेहेन स्वदेहमुत्तरं निष्पादयेत्तदा सकभँव स्यात् न शश्वत्कर्मभिरस्पृष्टः सिद्ध्येत्तस्यानीशवदनादिसंतानवर्तिना कर्मशरीरेण संबंधसिद्धेः । सकलकमर्णोऽप्यपाये स्वशरीरकरणायोगान्मुक्तवत् सर्वथा निःकर्मणोबुद्धीच्छाद्वेषप्रयत्नासंभवस्यापि साधनात् ।।
ततो नेशस्य देहोस्ति प्रोक्तदोषानुषंगतः । नापि धर्मविशेषोऽस्य देहाभावे विरोधतः ॥२४॥ येनेच्छामंतरेणापि तस्य कार्ये प्रवर्तनं ।
जिनेंद्रवद् घटतेति नोदाहरणसंभवः ॥२५॥ इत्युपसंहारश्लोकौ । सांप्रतमशरीरस्य सदाशिवस्य यज्ञनिमभ्युपगतं त एव प्रष्टव्याः किमीशस्य ज्ञानं नित्यमनित्यं चेति पक्षद्वयेऽपि दूषणमाह
ज्ञानमीशस्य नित्यं चेदशरीरस्य न क्रमः ।
कार्याणामक्रमाद्धेतोः कार्यक्रमविरोधतः ॥ २६ ॥ ननु च ज्ञानस्य महेश्वरस्य नित्यत्वेऽपि नाक्रमत्वं निरन्वयक्षणिकस्यैवाक्रमत्वात् कालांतर देशांतरप्राप्तिविरोधात् कालापेक्षस्य देशापेक्षस्य च क्रमस्यासंभवात् । संतानस्याप्यवस्तुस्वात् परमार्थतः क्रमवत्त्वानुपपत्ते: कूटस्थनित्यवत् न हि यथा सांख्याः कूटस्थं पुरुषमामनंति तथा वयमीश्वर ज्ञानं मन्यामहे तस्य सातिशयनित्यत्वात्क्रमोपपत्तेः निरतिशयं हि पुरुषतत्त्वं प्रतिसमयं स्वरूपेणैवास्तीति शब्दज्ञानानुपातिना विकल्पेन वस्तुशून्येन पूर्वमासीदिदानीमस्ति पश्चाद्भविष्यतीति क्रमवदिव लोकैर्व्यवहारपदवीमानीयत इति न परमार्थतः क्रमवत्त्वं तस्य सांख्यैरभिधीयते न च क्रमेणानेक कार्यकारित्वं तस्याकर्तृत्वात्सदोदासीनतयाऽवस्थितत्वात् । न च क्रमणाक्रमेण चार्थक्रियापाये तस्यावस्तुत्वमिति केषांचिद् दूषणमवकाशं लभते । वस्तुनोऽर्थक्रियाकारित्वलक्षणाप्रतिष्ठानात् । अन्यथोदोसीनस्य किंचिदकुर्वतो वस्तुत्वाभाव प्रसंगात् । सत्ताया एव वस्तुलक्षणोपपत्तेरभावस्यापि वस्त्वंतर स्वभावस्य पुरुषतत्त्वस्य इव स्वसत्तानतिक्रमाद्वस्तुत्वाविरोधात् सामान्यादेरपि स्वरूपसत्त्वस्य वस्तुलक्षणस्याभ्युपगमात् । न किंचिद्वस्तु सत्तालक्षणं व्यभिचरतीति कापिलानां दर्शनं । न पुनवैशेषिकाणां ईश्वरज्ञानस्योदासीनस्य कल्पने तत्कल्पनावैयर्थ्यप्रसंगात् कार्यकारिणैव सेन भवितव्यं यच्च कार्यकारि तत्सातिशयमेव युक्तं । न चैवं परिणामिनित्यता ज्ञानस्य सांख्यपरिकल्पितप्रधानवत्प्रसज्यते, तदतिशयानां क्रमभुवां ततो भिन्नत्वात् , तदभेदेऽतिशयानामिवेश्वरज्ञानस्यापि नाशोत्पादप्रसंगात् । ईश्वरज्ञानवद्वा तदतिशयानामनुत्पादविनाशधर्मकत्वप्रसंगात् । तदेवमीश्वरज्ञानं क्रमेणानेकातिशय संपाते क्रमवदेव । क्रमवतश्चेश्वरज्ञानात्कार्याणां क्रमो न विरुध्यत एव, सर्वथाप्यक्रमादेव हेतोः कार्य क्रमविरोधसिद्धेः । एतेन सांख्यैः परिकल्प्यमानस्य पुरुषस्य निरतिशयस्य सर्वदोदासीनस्य वैयर्थ्यमापादितमिति बोद्धव्यं । वैशेषिकाणामात्मादिवस्तुनो नित्यस्याप्यातरभूतैरतिशयैः सातिशयत्वोपगमासर्वदोदासीनस्य कस्यचिदप्रतिज्ञानादिति केचिदाचक्षते । तेऽप्येवं प्रष्टव्याः कथमीश्वरस्य ज्ञानस्य ततो ऽीतरभूतानामतिशयानां क्रमवत्त्वे वास्तवं क्रमवत्त्वं सिद्ध्येत्, तेषां तत्र समवायादिति चेत् समानः पर्यनुयोगः कथमर्थातरभूतानामतिशयानामीश्वरज्ञान एव समवायो न पुनरन्यत्रेति तत्रैवेहेदमिति प्रत्ययविशेषोत्पत्तेरिति चेत् ननु स एवेहेदमिति प्रत्ययविशेषः कुतोऽन्यत्रापि न स्यात् सर्वथा
१ किंचिदशः । २ मेनस्य । ३ साक्थैरप्रतिपादनातू ४ : बौद्धादीनो । ५ कस्यचिहषे ।

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182